SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 16 19 स्वशबाविमवर्णयुक्तां । तां रावलाल्या पदवीं वधानो वाष्पाभिधानः स रराज राजा ॥१९॥ लतः खुमानाभि20 परावलोस्मानगोविचनामाष महेंजनामा । पासूनृपोस्मावथ सिंहवर्मा तस्यात्मजः शक्तिकुमार नामा ॥२०॥ जाA तस्ततो रावलशालिवाहनस्तस्यात्मजोभूमरवाहनस्ततः । अंबाप्रसाोस्य च कात्तिवर्मकस्तत्पुत्र प्रा22 सीनरवर्मनामकः ॥२१॥ ततो नृपालो नरपत्यभिल्यस्त्वषोत्तमोस्मासुपभैरवोस्मात् । श्रीपुंजरा23 गोभववस्य कवित्यः सुतोस्यापि च भावसिंहः ॥२२॥ श्रीगा(गो)प्रसिहोष स हंसराजः सुतोस्य सूनुः शुभ24 योगराजः । स बरमाल्योष स वैरिसिंहस्ततोस्य वा रावलतेजसिंहः ॥२३॥ ततः समरसिंहाल्यः पृथ्वीराज25 स्य भूपते:*] ॥(0) पृपाल्याया भगिन्यास्तु पतिरित्यतिहाईतः ॥२४॥ गोरीसाहिबगीनेन गज्जनीशेन संगर 28 । कुर्वतोऽनर्वगर्वस्य महासामंतशोभिनः ॥२५॥ दिल्लीश्वरस्य चोहाननाथस्यास्य सहायकृत् । 27 सहादशसहस्त्रः (ः) स्ववीराणां सहितो रणे ॥२६॥ वध्वा (बड़ा) गोरीपति वैवात्स्वतः सूर्यविवभित् ॥(0) भाषारासापुस्त28 केस्य युद्धस्योक्तोस्ति विस्तरः ॥२७॥ तस्यात्मजोभूभूपकर्णरावलः प्रोक्तास्तु षड्विंशतिरावला इमे । कर्णात्मजो 29 माहपरावलोभवत्स डूंगराधे तु पुरे नृपो बभौ ॥२८॥ कर्णस्य जातस्तनयो द्वितीयः श्रीराहपः .कर्णनृपाज्ञयोगः ।। 30 वाक्येन वा शाकुनिकस्य गत्वा मंडोवरे मोकलसी स जित्वा ॥२९॥ तातांतिके स्वानयति स्म व(ब) कर्णोस्य राणाविरु314 गृहीत्वा । मुमोच तं चार बदौ तदीयं राना'भिधानं प्रियराहपाय ॥३०॥ भव्याशिवा बा(मा)ह्मणपल्लिवालज्ञातीयविद्व32 छ(छ) रशस्यनाम्नः । श्रीचित्रकूटे व(ब) ललन्धराज्यं चके ततो राहप एष वीरः ॥३१॥ ततो व(ब) भी चित्रकूट राहपा (पो) वाहपोप (प)कः । 33 पूर्व सीसोदनगरे वासात्सीसोदिया स्मृतः ॥३२॥ रानाविश्वलाभेन रानेत्युक्तोखिलव (4) भो । बक्षस्याने भविष्यं1 This word is spelt here both ways ränd and rand.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy