SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 7 ॥६॥ यं दृष्टा न(म)दिनं गौरी दृशोष्पिं पुराऽसृजत् । मंदी गणोसी बाष्पोरि प्रियाक्वा (ग्वा) पदोऽभवत् ॥७॥ हारी8 राशिः सुमुनिश्चरः भोगोभवत् । तस्य शिष्योभवतापस्तस्याशातः , प्रा (प्र) सावतः ॥६॥ नागहरपुरे तिष्ठन्ने 9 कलिंगशिवप्रभो । चके वाष्पोऽनं चास्मै बरानो बचो ततः ॥ चित्रकूटपतिस्त्वं . स्यास्त्वदश्यवरणा - 10 + । मा गछ (न्य) साच्चित्रकूटः संततिः त्यावरिता ॥१०॥ प्राप्येत्याविवराम्बाष्प एकस्मिन् . . शतके गते ॥(0) एकापनकll तिस्वष्टे- माघे पोवलक्षके ॥११॥ सप्तमी दिवसे बाष्पः स पंचदशवत्सं (स)ः । एकलिगेशहारीतप्रसाबााग्यवानभूत् ॥१२॥ 12 नागहबाल्ये मगरे विराजी नरेश्वर: बङ्गधरेषु धन्यः । (ब)लेन बेहेन च भोजनेन भीमो रणे भीमतमो 13 रिपूर्णा ॥१३॥ पंचाधिकत्रि (त्रि) शदमवहस्तप्रमाणयुक्पट्टपर्ट वधानः । ब(ब) भी निचोर्स किल षोडशोधकरप्र14 माणं विमलं वसानः ॥१४॥ श्री एकलिगेन मुदा प्रबत्तं हारीतनाम्ने मुनयेष तेन । बतं दधानः कटकं च हेमं पंचा16 शबुधत्पलमानमास्ते ॥१५॥ द्वात्रिंशबुद्धत्तमढम्बुकाचैः प्रस्थ (स्था)भिषेः शेरवरैः कृतस्य । मणस्य चैकस्य 16 भरं हि चत्वारिंशन्मितवि(वि)भवसि रषानं ॥१६॥ एकप्रहारान्महिषी महासेदुर्गार्चनायां जवतो विनिघ्नन् । भू 17 जन्महाछागचतुष्टयं स अगस्त्यश[स्त्यः] प्रबभूव वाष्पः ॥१७॥ ततः स निर्जित्य नूपं तु मोरीजातीयभूपं 18 मनुराजसंज्ञं । चित्रितचित्रकूट चक्रेत्र राज्यं नृपचक्रवर्ती ॥१८॥ राज्याति पूर्णत्ववरत्वलक्ष्मीमय Compare verses 20 and 21 of Canto I above. * Read svabdi ; su being prefixed to the word abda. Su, sat, lasat, udyat, etc., will be found used as mere expletives very commonly in this poem. • Sandhi has not been observed here. • The correct sandhi would be ad='gastya-, but sa Agastya- has been retained for the sake of the metro,
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy