SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR - 13 33 क्षितौ ॥३६॥ तत्रास्याकाशवाण्यासोन्मुक्त्वा राजाभिषामय ॥(1) पावित्याल्या तु भर्तव्या भवता भववन्वये ॥३७॥ जा34 मा विजयभूपाता राजानो मनुपूर्वकाः ॥(1) वीरा संख्येरितास्तेषां पंचत्रिंशत्रुतं शत (तं) ॥३८॥ प्रासीवित्यादि । द्वितीयः सर्गः ॥ 36 संवत ॥१७॥१८ वृषे (वर्षे) माघमासे कृष्णपक्षे सप्तम्यां त(ति) यो रामसमुद्रा मूहूरत (मुहूर्त) राणेराजसींघजी कोषो ॥ संब38 त ॥१७॥३२॥ षे (वर्षे) माघमासे सुकल (शुक्ल) पक्षे १५ तिथे (पौ) राजसमुद्र प्रतिष्टा(ष्ठा) कीधी गजपर मुकंद गजधर कल्याण37 जी सुत उरजण गजपर सुष(ख)देव. गजधर केसो ॥ सु(सं)वर ॥ लाला । सोमपुरा [ज]ति ॥ चुतरा पुरम्य ॥ रामराम वाच[ना]जी [॥*] Slab IV; Canto III [Metres : vv. 1, 35, 36 Sardalavikridita; vv. 2-12, 24-27, 32-34 Anushtubh; vv. 13, 14, 16-20, 22, 23, 30 U pajāti; vv. 15, 29, 31 Indravajrā ; v. 21 Indravamsā; v. 28 Upajāti of Indravamsa and Vamsasthavila.] 1 ॥ श्रीगणेशाय नमः ॥ उललोलीभवनताछ(च्छ)सुरभीपुछ(छ) (छ)टाचामरः सगोवर्द्धन धन्यगोत्रविलसच्छत्री जितेंद्रो व(ब). 2 ली ॥(0) गोपालः कलितश्च गोपतनयासक्तो निजप्रमवान्पायागोषनभक्तरक्षणपरः सच्च भवती हरिः ॥१॥ ततो वि. 3 जयभूपस्य पनावित्योभवत्सुतः ॥(1) शिवादित्योस्य · पुत्रोभूबरबत्तोस्य वा सुतः ॥२॥ . सुजसावित्यनामास्मात्सुम4 साबित्यकस्ततः ।(1) सोमवत्त स्तस्य पुत्रः शिलादित्योस्य चात्मजः ॥३॥ केशवादित्य एतस्मानागावित्योस्य चात्म5 जः । भोगाबित्योस्य पुत्रोभूद्देवादित्यस्ततोभवत् ॥४॥ प्राशादित्यः कालभोजावित्योस्मात्तनयोस्य तु ॥(1) प्रहावित्य इहा6 रित्याश्चतुर्वशमितास्ततः ॥५॥ प्रहादित्यसुताः सर्वे ग(गु)हिलौताभिषापुताः । जाता युक्तं तेषु पुत्रो ज्येष्ठो वाष्पाभिषोभव1 By this are meant the two stanzas, Nos. 30 and 31, of Slab II, Canto I. * Sömapură means 'architect'. * The name should end in aditya rather than in datta in accordance with the information contained in voru 37 of Slab III, Canto II and verse 5 of the present one, 4 DGA
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy