SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VoL. XxIx 20 भः पुष्योस्मावसिद्धिस्ततोभवत् ॥२१॥ सुदर्शनोस्याग्निवर्णस (स्त) स्य शीघ्रस्ततो महत् ॥(0) ततः प्रसुश्रुतस्त21 स्मात्संधिस्तस्य तु मर्षणः . ॥२२॥ ततो महस्वस्तिस्याभूद्विश्वसाबः प्रसेनजित् ॥(1) ततस्ततस्तक्षकोऽ22 स्मात (इ.) हड ()ल इति स्वयं ॥२३॥ महाभारतसंग्रामे निहतस्त्वभिमन्युना ॥(1) एते स्वतीता व्यासेन संप्रोक्ता भार23 ते नृपाः [*]२४fu*] अनागताज (ज) गावं व्यासस्तत्र वदामि तान् ॥(1) (ब)हन (द) लाइ (कृ) हबणस्तस्योतक्रिय इत्यतः ॥२५॥ वत्स24 पयः प्रतिव्योमस्तस्यास्मावानुरस्य वा ॥(1) दिवाकस्तस्य पदवी वाहिनीपतिरित्यभूत् ॥२६॥ तस्यासीत्सहदेवो25 स्य (ब) हदश्वस्ततोभवत् ॥(1) भानुमान् वा प्रतीकाश्बोस्य तस्मात्सुप्रतीककः ॥२७॥ ततोभून्महदेवोस्म (स्मा) त्सुनक्षत्रो26 स्य पुष्करः ॥(1) ततोंतरिमः सुतपास्तस्मान्मित्रजिवस्य तु ॥२८॥ (ब) हब्राजस्ततो. ब(ब)हिस्तस्मात्तस्य कृतंजयः ॥(1) तस्माद्र27 गंजयस्तस्य संजयः शाप इत्यतः ॥२६॥ शुसोदोस्माल्लागलोस्य प्रसेनजिदय स्वतः ॥(1) शकस्तस्य हणकस्त28 स्यासीत्सुरथस्ततः ॥३०॥ सुमित्रस्तु सुमित्रांत इवाकोरग्वयोभवत् ॥(1) उक्ता भागवते स्कंधे नवमे ते मयोविताः ॥३१॥ 29 द्वाविंशत्यप्रशतकमेषां संख्या कृता वदे ॥(1) प्रसि[बासू (न्सू) र्यवंशस्थान् वजनाभो भवत्ततः ॥३२॥ महारथीति राजेंद्र30 स्तस्मादतिरथी नृपः ॥(1) 'तस्मावचलसेनस्तु सेनास्य त्वचला रणे ॥३३॥ तस्मात्कनक सेनोस्य महासेनोंग [इत्यतः ॥(1) त31 स्माविजयसेनोस्याऽजयसेनस्ततोभवत् ॥३४॥ प्रभंगसेनस्तस्मात्तु मवसेनस्ततोऽभवत् । भूपः सिंहरथस्त्वेते प्र32 योध्यावासिनो नपाः ॥३५॥ तस्माद्विजयभूपोयं मुक्त्वाऽयोध्यां रणागतान् ॥(1) जित्वा नृपान्दक्षिणस्थानवसद्दक्षिण The lotter la is engraved above the line, • Sandhi is not observed here.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy