SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ APPENDIX] · RAJAPRASASTI INSCRIPTION OF UDAIPUR 7 यो निकुंभस्तस्य वा ततः ॥॥ (ब)हणाश्वः शाश्वोस्य सेनजितस्य वा ततः ॥(1) युवनाश्वोस्य मांधाता असह8. स्पुपराभिषः ॥७॥ अवय॑स्य तनयः पुरुकुत्सोस्य वा सुतः ॥(1) असहस्युडिसी योस्मान . रज्यस्ततोभवत् ॥८॥ 9 हर्यश्वोस्यारणस्तस्य त्रि(ब) धननुपस्ततः ॥(1) सत्यवतस्त्रिशंकुस्तु तस्य नामांतर ततः ॥॥ हरिश्चंद्रो रोहितोस्य 10 तल्प वा हरितस्ततः ॥(1) अपस्तस्य सुदेवोस्माविजयो भएकोस्य वा [*] १.[*] तस्मादको पा(मा)हकोस्य तत्पुत्रः सगरः स च ॥(1) 11 चमवर्ती सुमत्यां तु पल्यां तस्याभवन्सुता[*] ॥११॥ भेष्टा (छाः) षष्टिसहवोचत्तस्याः सागरकारकाः । सगरस्यान्यप-... 12 ा (eat) तु केशिम्यामस[4]जसः ॥१२॥ ततोशुमाग्दिलीपोस्मातस्माज्जातो भगीरवः । ततः [तस्ततो [नाभः सिंधुदीपोस्य 13 तत्सुतः ॥१३॥ अयुतायुस्तस्य जात ऋतुपर्णस्तु तत्सुतः । सर्वकामः सुवासोस्य तस्मान्मित्र सहपति[*] ॥ ॥१४॥ .. मवयंत्याः स कल्मा14 पपादाम्याल्योस्य चाश्मकः ॥(1) मूलकोस्माह शरषस्तत एरविडस्ततः ॥१५॥ जातो विश्वसहस्त15 स्मारवटांगश्चक्रवर्त्यतः ॥(1) दीर्घबाहुदिलीपोस्य रघुरस्याज इत्यतः ॥१६॥ जातो बशरप स्तस्य कौश18 ल्यायां सुतोभवत् ॥(1) भीरा (रा)मचंद्रः कैकेय्या भरथो (तो) रामभक्तिमान् ॥१७॥ सुमित्रायां लक्ष्मणश्च शत्रुघ्नश्चे17 ति ना(रा) मतः ॥(1) श्रीसीतायां कुशो जातो लवश्चेति कुशा बभूत् ॥१८॥ कुमा स्यामतिषिको निषपोस्य त18 तो नलः ॥(1) नभोष पुंडरीकोस्य अमपन्या ततोभवत् ॥१॥ देवानीकस्ततोऽहीनः __पारियात्रोस्य तत्सुतः ॥(1) ब(ब)19 लस्तस्य स्थलस्तस्मावखनाभस्ततोभवत् ॥२०॥ स (सं) गणस्तस्य वितिः पुत्रस्तस्य सुतोभवत् ॥(1) हिरण्यना * The letter ta is engraved above the line. Visarga is above the line. The figare 14 between two sets of dandas appear above the line. The first pair of dandas is thus in orooss. • Here instead of Dasaratha the Puranas give Sataratha which appears to be ccrrect The syllable ma appears above the line. • A space for one or two letter is left blank bot woon id and da.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy