SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 18 भ्यानां जयसि समरादौ जयकरी शतायुष्यं रा(रा) बलय जयसिहं सतनयं । स्थिर राणाराज्यं जगति रवयाऽचंतपन प्रशस्तः स्थैर्य 18 स्वं मम सुतगिरायुधनसुखं ॥११॥ चतुर्वारं तेंतर्जनकलकलालहततर्नु गिरि श्रुत्वा लोके तब विवरराज्यं स्वनुमितं । ध्रुवं निःसंदे17 है रचय नुपदेहं मम वपुः स्थिर गेहं स्नेह तनयमपि तेह निजनमः ॥१२॥ स्तोत्रं स्तुत्यं पठति मनुजो म(म) गलकं (क) सुकार्यायो यस्त18 जबति सफलं विघ्नरहितं । प्रपूर्ण' वा पूर्ण जननि रणछोडेन. रचितं पठित्वा श्रुत्वादो जगदलिलमास्ता सुखमयं ॥१३॥ इति भवानीस्तोत्रं [॥*] 19 सरोलंबे स्तंबेरममुखसबबे(ब) सितमुले सुहेरवे (२) त्वं वेति गुणलंबे (३) त्वयि विभो [*] समालंबे के बेरितवति भृशं वेदितविपत्काई20 बेनालंबे (बे) सुकविनिकुरवे (३) कुरु रुपां ॥१॥ मयः मुद्राः समुद्राः सलवणसलिला:' कूपवाप्योऽभवा वारि बीक्ष्य बारा किल सुरस21. रितो वारि गृह्णाति लाम । शैवाल केशक्ति शिरसि ... श(क)ल पाक रलसेतोः सिंदूर बा(बा) लुकौघं वरिति गुणिभिः पातु गीतो गणे. 22 .शः ॥१५॥ कर्णा' सपाय बाप्पलिवलयमिवान्चालनी ती (1) - राप्य राह विधुकरनिकर पिष्टक स्निग्धकुंभौ । पानं मिष्ट बलं यत्प- . 23. पति बपवलं धूमकेतुं च सबैलडकालि तदुत्तो ससुरसुरनरालंबलंबोदरोग्यात् ॥१६॥ शुंग प्रचं मदलसदसितं प्रवाहिशस्त्रं 24 बि (वि) प्राणो धूमकेतुं मधुकरगुटिकावंतमुइंग्दर । तनून बह्निमस्त्री दितिजह (ह) तिकृते स्थापितः शंभुनासो धोत्या लोकगजास्यः क25 थित इति मुद्दे श्रीगणेशः सुवेषः ॥१॥ पूज्योभूनकरः सुरदितिजनरः सर्वकार्येषु कस्मात्तन्मन्ये कोरनेयं जलनिधिमधिकं शुंग्या पीत 28 बावै । लंकास्पद्वारकास्था'ऽसुरसुरमनुजाहाँद्रलक्ष्मीस्वयंभूविष्णुस्तोत्रैस्तु मुंचम्सकलमिवमतः सर्वबंधो मुदे सः ॥१८॥ प्रात 1 Tho syllable ud is inscribed above the line. * The sign of visarga appears above the lino : apparently it was first omitted and was supplied Intor on. • Road kipa-vd pyon pyrabhadra, as otherwise the line would be short of one syllable. The words Lankaatha and Dvarakästhe qualify the aura, oto., i.e., demons, oto, of Lankl as well as of Dviraka. DGA
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy