SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [Vol. XXIX 27 र्भानु रसालोत्तमफलत (म) तितो निर्मलोचत्सिताभिभ्राजल्लडकबुद्धधा निशि मधुरवि[धुं] चंडया शुंडया यत् । धृत्वा स्वास्ये वधे तद्ग्रहण28 मिति जनैः स्नायिभिः श्रांत मस्मात्पार्वत्या मोचिते (तो) तो सहसितमवतात्वलेशहर्ता गणेशः ॥१६॥ भ्रातः किं वाहनस्य प्रकटयसि न वा 29 लालनं स्कंदवाक्यादेवं प्रोदंडशंडामुखकलितमहामूषकस्पर्शलेशः । भोक्तुं भोगी किमित्थं द्रवति . कृतमतौ मूषकेस्मादकस्मात्स्कं30 धात्तस्य स्खलनस्खलितमतिवचश्चार दद्याद्गणेशः ॥२०॥ सत्कुंभी बुंदुभी दो भुजगसुखकरं _ वाद्यमुइंडशुंडां तालौ वा कण (f) तालौ त्रिपु- - . 31 रहरमहातांडवाडंव (ब) रे यत् । चंडाया वादयंति विपवनविभोरेष' तुष्टो विशिष्टं स्वाविष्टः (ष्ट) स्पष्टनृत्य प्रविधि षिक पातु मामिष्टशिष्टं ॥२१॥ 32 श्रीवक्रतुंडं (ड) स्तव एष तुंडस्थितः सतां मंडितसूक्तिकुंडः । उदंडवेतंडघटाप्रचंडविद्यामणीक[]लवः सदा स्य (स्या)त् ॥२२॥ इति गणेस (श) स्तोत्रं ।' 33 स्वनामस्रजं गायतः त्रस्तरोगानजस्रं जनान्दसवी वितन्वन् । जयन्ननपान्भूषयन्यस्त्रमुच्चः सहस्रद्युतिस्संमुदे स्तादुदुत्र[:] 34 ॥२३॥ सत्पीतं चामरं किं कलयति तपनो धार्यमाणं दिगोशः सूताभावाहभाभिः कृतपट घटनायापि सूचीसहस्रं । वेद्धं तद्धा (खा) तदंता35 बलसव (ब) लव (ब)लं स्वर्णवा (बा) णवजं वा तपते तर्घलोकरिति रविकिरणा येत्र ते पुत्रदाः स्युः ॥२४॥ जाते यस्योदयेसावुदय गिरिवरः सू36 र्यवाहारुणाभारूपः शुद्ध हिरण्यर्मरकतमणिभिः पपरागैः कृतं बाक् । शृंगस्तोमे समस्ते रचयति निचयं भूषणानां यथेछ (च्छं) 37. याहग्यत्रोपयुक्तं स भवतु भगवान्भूतये भानुमाली ॥२५॥ प्रा[च्या]मईनाना धृतोसौ मरकत कनकोद्भासितोत्तंस उच्चैर्वृत्तोद्यत्स्वर्ण38 पत्रं हरिदरुणपटं छत्रकं मूर्द्धिन मेरोः । वर्षाशंस्यद्भुतं वा हरिधनुरधुना कुंडलीभूतमित्थं सूतस्वाश्वप्रभाभत्सुनिभिरुदितं मंडलं पा39 तु पूष्णः ॥२६॥ मुक्तागच्छं विवस्वद्वपुररुणमणिं विद्रुमं सूतरूपं छत्रं सत्पुष्परागं हरिहरित मणीन्दीर्घवैडूर्यदंडान् । वि(बि) भ्रवस्य चक्र 1 The word trinta in usod in the sense of avasita 'understood' or 'inferred'. ? The engraver had dittographically ongraved a sperfluous da after this da, which he later on scored out. * This expression is not very clear. If the third word in the compound is meant to be ahan, the corroct form should be ahar-bhabhib, which would not fit in with the metre. After ya is scored out medial 1.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy