SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ EPIGRAPIJA INDICA [Voz.. XXIX 37 पस्तथापु(प)रे [*] हिट्ट(हिंदू)ग्लेष(च्छ)महावीरा पायाताः संमुखं सुखात् ॥४७(४८)॥' दिल्लीपतीयः स्वीयश्च देशपालः समावृतः । जयसिंहो विभाजाव' दिपा(क्पा)लर्मघ38 वावृतः ॥४८(४६)॥ तत:*: श्रीजयसिंहास्यः पूर्वोक्तंष्ट(ष्ठ)क्कुरैर्वृतः । गरीबदासाम्ना स्वपुरोहितवरेण वा [१५०॥*] भी[]प्रधा(धा)नव श्येन युक्ते (क्तः) सुयोनितेज39 सा:(सा) [*] महाभाग्यो [महा* शौयो(यों) महोत्साहो महामताः(ना:) ॥४६(५१)। हि(हिं)दूम्लेछ(च्छ)महावीरदेशनाथविशोभिग्नः(तः) । वमा(ग्राजमा? )ख्यसुरत्राणमणेर्दर्शनमातगो40 त् ॥५०(५२)॥ प्राजमाख्यभुस्वा(सुरत्रा)णो रणेंद्रस्यादरं भृशं । अकरोद्विनयोपेतस्(स्स) _(स्ने)हमनु दर्शयन् ॥५१(५३)॥ एकादश गजी(जा)नश्वा(श्वा)श्चत्वारिंशन्मितान् 41 शुभान् । प्राजमाख्याय राने(ने) द्रोप(पं)यामास सुवर्पवान् ॥५२(५४)। प्राजमाख्यः सुरत्राण एक मदल द्विप(एक मदालसं द्विपं?) । अष्टाविंशतिसंख्याश्वान्सहेमवस42 नत्रयोः ॥५३(५५)॥ पंचाशत्प्रमिता भूषा(षः) समूहं रानभूभुजेः(ज) । ददो(दो) महानंहमय' मिलनं त्वनथोरभूत (त्) ॥५४(५६)॥ दलेलषां(खा) तदोवाच तुलतान श्रु43 णु प्रभो । अय(यं) वीरश्चंद्रसेनो राना झालशिरोमणिः ।[1५७॥*] रावः सव(बलसिहोयं रत्नसीनामरावतः । चोडायत रणे (चं)डाः शफ्ता(क्ताः) शक्तावतास्तथो(था) ॥५५(५८)। प44 रमाराश्च राठोस(डा)स्तथा राणावतोत्तमा(माः) । रणे सि(सि)हाः पर्वतेषु मार्गमददुरुत्तमाः ॥५६(५६)॥ युयुधुर्म(में) महायोधा ज्ञातव्यं विज्ञतांव(बु)धे । दिल्लीशेन प45 रा ---- रानोक्त्या रक्षितुं धु(5)वं [॥६०॥*] प्राजमा(मो)प्युक्तवानेवं सत्यमेव न संशय[:*] ॥(1) संतुष्टो जयसिंहा(हो)थ ददायाज्ञां कृतादतार(कृतादरः) ॥५७(६१)। जे(ज)यसिहो महाभारयो वी46 [रः शिविरमागतः । अस्यासी भाग्य]तः शीघ्र(ध्र) मिलनं [गजतादरात्?] ॥५८(६२)॥ [पूर्णः] सर्ग इति प्रयोविंशतिनामा सर्गः ॥ Slab XXV; Canto XXIV [Metres : vv. 1-10, 16-27 Anushțubh ; v. 11 U pajāti; vv. 12-15, 33-36 Sārdülavikridita ; v. 28 Arya , v. 29 Upagili . 30-32 Giti.] 1 ॥ सिब() श्रीगणेशाय न्म(नमः) [u*] प्रेम्णा अमरसि(सि)हाख्यपौत्रयुक्तस्य धर्म(मि)णः । राणे(में)वराजसिंहस्य राजराजस्य संपदा ॥१॥ हेम्नो दश सहस्यो(हस्रो)द्यत्तो 1'The two sets of dandas and the ligure 47 appear above the line. . The reading of these four syllables is probably intended to be babhajan. . The sense is not clear here. . This third pada is too short by two syllables. • The absence of sandhi here is in tentional and is in favour of the metre.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy