SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 85 26 परावृत्य गतो बुद्ध ॥३२ ( ३३ ) । ततो बलजानस्तु मिलने मानोत् । तथा मिलनस्य विधि (धि) व्यधात् ॥३३ (३४) जयसिंहो हसनली 27 थ मिलनं कर्तुमुद्योगमातनोत् [*] श्रीमद्राजसमुद्रस्य प्रप्रभागे स्थितस्ततः सहस्राण्यश्ववाराणां सप्त स सप्तकत्विष । मध्ये स्थि तः सप्तसप्तिसमतेजाः समाव (ब) भी ॥३५ ( ३६ )। जयसहः स्थितः स[] नामसप्तमे । सत्प्रेक्षन) कम प्रोक्तं मदवारमयं जगत (तु) ॥३६ (३७) । प 29 दातीनामपुत संगे स्थापितवान्प्रभुः 1 तवा पत्तिम प्रोक्तं ॥३७ ( ३८ ) ॥ महाशौयों महाधैर्यो जयसिंहस्ततो व (ब) ली [ 1 *] मी (चोहानं स्थापयत्पुरः ॥ ३८ ( ३९ ) । शिरोमणि बेरीसालं महाराव राठोरान्बीरनकुरान् 30 माचंद्रसेनायं 31 ॥३९ (४०) || चौडावतान्रणे म्यदुर्जयान् ॥४० (४१) ॥ 32 संस्थाप्य से (सो) । 35 शस्य चंडान् शक्तान्श'क्तावतांस्तथा सबतिखर्यडिया' संगे संगे रावंस व (ब) सिंहा जगदृष्टा रक्तध्वनैः (जैः) शोभमाना भांति नाना मवद्विपाः । सपल्लवमा ॥३४ (३५) ।। 36 पूरित[*] ॥४५(४६) ।। तथा । रानावतान्रणाजेयान्त्राजन्यान्ज-' राजेंद्र रणदुर्भव(ब) मिलना (च) मुवाऽचलत् ॥४१ (४२) । • सुतस्य सः I जगद्यानसुराणामस्य प्रतापिन [: * ] ति (वि) ज्ञतासिंधुगा (ग) भीयंगुणसागरः [1*] बल (ले) लखां महावीरो परमार 33 गोत्रा एकत्र स्थापिताः किमु ॥४२ (४३) ॥ वे (बं) रिप्रागणे (णे ) महीधर कुलैः सव्रत्नवृंदर हो राजwwwe (च) येrच वाडवस्ति (शि) खिस्फुर्जत्प्रतापैबू (र्षु) [: * ] (धुं 34 उद्योगिवरंमंहि हो ) मिंगियाहैर्मर्यादयापूर्वया गांभीये (बॅ)ण युतो विराजति जयी राणाऽर्णव:' कि पर [ : * ] ॥४३ (४४) ॥ भोरंगजेबबीरस्य दिल्ली म्लेख (च्छ) भुभुजे (जः) हरा ( स ) नल्लीला (लॉ) (प्र)न्येपि राठोडो रामसिंहाल्यो रतलामपुरस्थित [ : *] ॥ ४६ ( ४७ ) ॥ हाडाकिशोरसिंहाल्यो गौडभू 1188(82)11 प्रशिया हसन्नाज (झा) 'The sign of avagraha is unnecessary. * Though the correct form of this word is melana, yet our author invariably uses milana which is Hindi. Sandhi is not observed here for the sake of the metre. Sandhi is not observed here. The intended reading of this portion seems to be sarvan-akharva-viry-adhyān ● This savingē is redundant ? There is a superfluous danda here. F2
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy