SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ APPENDIX] · RAJAPRASASTI INSCRIPTION OF UDAIPUR . 87 2 लकैः पूर्णतो भृतः । शुद्धात्मने व(वि)सृष्टायास्तुलाया अतुलाजुषः ॥२॥ मा(म)हासेतो हस्तिनीसत्स्क(त्स्क)धे वं(ब)धुरमुंदरं । तोरणं भाति गौरी. 3 च्चाधोरणं तुलयंदुवा ॥३॥ महोज्य (ज्ज्व)लतया किंवा ऐरावतकुलस्थितिः ॥() हस्तिन्येषा मु(मू) दिन धत्ते चित्ररूप्योच्चभूषणं ॥४॥ दत्तांकुशद्व4 [याप्ये षा अचलवाभवत्ततः [*] दर्शितं तन्नतीकृत हस्तिपेना(नां)कुशद्वयं ॥५॥ मा(म)हातोरणभेतत्तु गौरीकीयोन्नतीकृतं । प्रांजलं सांजलि5 युगं भुजयो ति भु(भू)पतेः ॥६॥ द्वितीयं तोरणं तत्र पार्वेस्ति लघु सुंदरं । तया' अमरसिंहाएपपौत्रस्यातिविचित्रकृत् ॥७॥ राणेंद्ररा6 सिंहस्थ पट्टराज्ञा(क्या)तिविज्ञया । श्रीराणाराजसिंहस्य मात्रा मित्रप्रतापया ॥८॥ सदाकुंवरि नाम्न्या या तुला रूप्यमयी कृता । प्रास्ते 7 तत्तोरणं चित्रं हस्तिन्या(न्या) हस्तयुग्मं(ग्म)वत् ॥६॥ प्रास्ते गरीव(ब)दासस्य पुरोहितशिरोमणेः । कृतायाः स्वर्णपूर्णायास्तुलायास्तोरणं महत् 8 ॥१०॥ गरीव(ब)दासस्य पुरोहितस्य ज्येष्ठः कुमारो रणछोडरायः । प्रास्ते कृतापाः - किल तेन रूप्यत्रा(भ्रा)जत्तुलायाः शुभतोरणं सत् ॥११॥ 9 श्रीराणोदशसिंहसूनुरभवत् श्रीम(म)त्प्रतापः सुतस्तस्य श्री अमरेश्वरोस्य तनयः श्रीकर्णसिंहोस्य वा । पुत्रो राणजगत्पपि(ति)श्च 10 तनयोस्मानाजसिंहोस्य वा पुत्रः श्रीजयसिंह एष कृतवान्वीरः शिलाऽऽलेखितं ॥१२॥ पूर्ण सप्तक्शे शते तपसि वा सत्पूर्णिमा11 ल्ये दिने द्वात्रिंशन्मितवत्सरे नरपतेः श्रीराजसिंहप्रभोः । काव्य(व्यं) राजसमुद्रमिष्टजलधेः सृष्ट(ष्ट) प्रतिष्ठाविधेः स्तोत्राक्तं 12 रणछोडभट्टरचितं राजप्रशस्त्याह्वयं ॥१३॥ युग्मं [॥*] प्रासीद्भास्करतस्तु माधवबुधोऽस्माद्राम चंद्रस्ततः [स*]त्सर्वेश्वरकः क13 ठो(ठों)डिकुलजो लक्ष्म्याविनाथस्सु(स्त)तः । तेलंगोस्य तु रामचंद्र इति वा कृष्णोस्य वा माधवः पू(पु)त्रोभूम्मधुसूदनस्त्रय इमे 'व(ब)14 झेशविष्णूपमाः ॥१४॥ यस्यासीन्मधुसूदनस्तु जनको वेणी च गोस्वामिज़ाऽभून्माता रणछोड ऐ(ए)[ष*] कृतवानाजप्रशस्त्याह्वय(य) 1 In v. 28, Canto XVII, the quantity of gold mentioned is 12,000 tolus. * Perhaps we are to read tulayud=rucha. The absence of sandhi here is intentiongl and is in favour of the metre. •Sandhi has not been observod here.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy