SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 32 EPIGRAPHIA INDICA [VoL. XXIX 30 कबराल्येन तथा तहवरेण च ॥४१॥ खानेन संगरं पके शकरसोरणोपम] । उल्लंघ्य ___देवसूरी ता(ता) महानालि नलोप्र (प)मः । ॥४२॥ 31 धानोरानगरे पके युद्ध योदविक्रमः । बा(बी)कासोलंकिवीरोष पह(घट्ट)रला रणं व्यपात् ____॥४३॥ राणग्रेण कुमारोप गन ॥ 32 सि(सि)हो (ब)लात्वि(न्वि)तः । प्रस्थापितो ब(ब)भजायं तदे(द)गमपुरं महत् ॥४॥ राष्ट्रप्रय(ब) रुप्यमुद्रालक्षात्रयमचापि वा । बत्व(स्व)व मिल-. . 33 में कार्य मया राणेन निश्चितं ॥४५॥ मोरंगजेबो दिल्लीश उक्तवान्स []()तरं । विधः कले(4)लाज्जातं यत्तदा बदाम्यहं ।' 34 ॥४६॥ श्रीराणोदयसिंहसूनुरभवत् भीम(म)त्प्रतापः सुतस्तस्य भी अमरेश्वरोस्य तनयः श्रीक सिहोस्य वा । पुत्रो राण36वगत्पतिश्च तनयोस्माबा(प्रा)जसिंहोस्य वा पुत्रः भोजयसिंह एष रुतवान्वीर: शिलाजे(ले)जित ॥७॥ पु(पू)णे सप्तदशे शते तपसि वा 38 सपूर्णिमाख्ये दिने द्वात्रिंशन्मितवत्सरे नरपतेः श्रीराजसिंहप्रभोः । काव्यं राजसमू(म)अमिष्टजलबेः - सृष्टप्रतिष्टा(ष्ठा)विषेः स्तो37 प्राक्त(क्त) रणछोरभट्टरचितं राजप्रशस्त्या[हाय ॥४॥ युग्मं । (मा)सीडास्करतस्तु माधव(ब)योऽस्मानामवं(च)बस्तत[:*] स. 38 स्म(सर्वेश्वरकः कडो(i)बिकुलजो समाविनावस्स(स्त)तः । तेज(ल)गोस्य तु रामचं] []ति वा कृष्णोस्य वा मामः पुत्रोभून्मभु39 सु(स)दनस्त्रय इमे ब(ब)होशविष्णूपम[]: 1४॥ यस्यासा(सी)म्मधुलवनस्तु जनका(को) वेणी च गोस्वामिजाऽभून्माता रणछोर ए[*] कृत40 पानानप्रशस्त्याह्वयं । काव्यं राणगुणौषवर्णनमयं वा(बी)राकयुक्त(क्त) महत्' । द्वाविंशोभववत्र सर्ग उदितो वागर्थसर्गस्फ(स्फुटः [१५०॥"]] 41 [चतुवि(विशत्याल्य इहाभवद्भवमुदे सरौर्षसगाँपत ॥५१॥ इति श्रीरामप्र[श*] स्त(स्ती) श्रीराजसार्ग(गर)श्रीप्रस्त श्रीसर्गतिविशत्य स[:]. 1 Wo have probably to road yuddam-adbhuta-vikramab. * These two dandas are superfluous. .A more correct form would be mélanan. . This danda is supertinous. •Bandhi is not observed here • The portion of verse from chaturto Onnatab is redundant here ; it is meant for the twenty-fourth canto herein it occurs in the thirty-sixth stanga. The meaning of this part is obuonra ; this line of wetting in any way is superfluous. .
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy