SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ APPENDIX].. RAJAPRASASTI INSCRIPTION OF UDAIPUR Slab XXIV; Canto XXIII 1 ॥ श्रीगणेशाय नम[ : * ] [Metres : vv. 1-3, 9 43, 45-62 Anushtubh; vv. 4-8 Bhujangaprayita ; v. 44 Sārdūlavikridita.] ॥ शते सप्तदशेतीते सप्तशमितेके । कार्त्तिके शुक्लदशमीदिने राणापु[र]दरः ॥ १॥ नानाविधानि [वा] 9 नाति यं दत्वा स्वा तर्फ द्विजाविभ्यो हरि 1 ध्यात्वा जपमालां करे दधत् ॥२॥ हृदि संस्थाप्य च जपन्शमनाम स्वनाम च 1 सयश 3 स्थापयन्लोक (लोके) भूलोक स्पक्तवानृपः ॥३॥ बानो महादानंध (बं) द्विजेभ्यस्तथा गा सवत्साः सुवर्णाणा: (र्णाः) । तदुक्तं फल *4 व (ब) लं संदधानो नृपो दुर्गमस्वर्ग मार्गाय यातः ॥४॥ दारुणा तेभवस्वर्णरूपः (पाः) । तदा ( दी? ) योग्य 5 निःश्रेणिकाश्रेणिकाभिः क्षितिस्पर्शहीनं विमान (नं) समान ( नं ) ॥५॥ महेंद्रेण संप्रेषितं मेदिनी: समाह्य दिव्यैर्गणैः संवृतश्च । स 7 यत् । महादान मालातडागमतिष्ठा (ठा करो विष्णुनामपही धर्मपुणेः (नः) कुंठलोके स्वकुंठप्रभावो हरिः प्रेषवि 8 त्वा महादानसम्म (मं) परभसंधा: 6 नाकं सुखं प्राप धर्मेण सार्क महाराजसिंहो नरेंद्रेषु सिंहः ॥६॥ महेंद्रेण संमानितस्तेन दिव्यासने स्थां (स्था ) पितो मानितस्तोषितो 83 9 जयसिंह जयमयः सत्यंचा रि(२)रक्ष रणवशोषं विमानं मुद्रा (दा) ssकार्यं संस्थापयामास युक्तं स्वपूर्वोद्भवैः संयुतं राजसहं ततः (तः) कडेने नगरे शिविरं व्यातनोली । ast(a:) 10 सोहिणीतिः ॥१०॥ शते कृता ॥७॥ ततः स्वीय 1 This ga is superfluous. 3 DGA/53 11511 वासरान् ॥२॥ उल्लंध्य कृतवान्वीरो राजसिंहासन सिंगति (ति) सोना (नीम सप्तदपूर्ण सप्तमिदाग्मितेब्बके । मागंघाशी शौर्यमायंप्रकाशी मार्गणार्थदः ॥ ११॥ वसत्क (क) डंजे नग 11 'गरे जयसिंहो महामनाः । श्रुत्वा तहबरं खानं देवसूरीं विलंध्य च १२॥ प्रांत (सं) घट्ट मर्यादालोपिनं कोपपूरितः । स्वभ्रातरं भीमसिंहं 12 भीमं वाप्रे ( वा प्रे ) षयत्स तु ॥ १३॥ बीकासोलंकिनं दृष्ट्रा तं समाश्वास्य तत्परं 1 महाभीमो भीमसिहो terenolent व (ब) र: ॥१४॥ जानतु
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy