SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 17 प्रषां ॥२३॥ ज्ञापयित्वा' अकबरस्था(स्तया) तत्र समागतः । तथा हसनपल्लीला छप्पन्नादन नी(चा)गतः ॥२४॥ नाही(ही) प्रति तदायातो राणे18 दो रोषपोषितः । कोटडीग्रामत[:*] शीघ्र(ध) ततः सेनासमो(मा)वतः ॥२५॥ संप्रेषितो - भीमसिंहः कुमारो राणभूभुजा । (ध्वं)सम- . 19 तनोत्सबहसा(साँ) ततो गतः ॥२६॥ बडनगरं लूटित मय चत्वारि(रि)शत्सहस्त(ख)मिताः । राजतमुद्रा जगृहे बंडविधौ भीमसिंह इह 20 ॥२७॥, अहमदनगरे लमयप्रमितरूप्यमुद्राणां । वस्तूना लू(गुं)टनमिहे(ह) कारितवान्भी मसिंहा(ह)ब(ब)ली ॥२८॥ एका महामसीवि21 विखंडिता लधु(घ)मसीविसुत्रिशती । [बा]लयपातरुषः प्रकाशित(ता) भीमसिंहवीरेण ॥२६॥ राणामहीमहेंद्रस्य प्राशया विज्ञ उ. . 22 त्सुकः । महाराजकुमारधीजयसिंहो नामः(म). ॥३०॥ झालास्यचंद्रसेनेन चोहानेन चमूभ()ता । तथा सव(ब)लसिंहेन रावेण रणसू23 रिणा ॥३१॥ केसरीसिंहनाम्ना तात्रा रावेण गोभितः । राठोडगोपीनाथन' परिसिंहस्य सूनुना ॥३२॥ भगवंतारिसिंहेन बन्य24 राजन्यराजिभिः । सहितः स्वाहितजयं कत(त) हितसमीहिते ॥३३[*] त्रयोदश सहस्राणि प्रश्ववारवरावलेः । सद्विशतिसहस्राणि 25 पवातीनां महात्मनां ॥३४॥ संगे गृहीत्वा प्रययौ चित्रकूटती प्रति । ततस्ते टक्कुरा रात्री संगरं चक्रुस (क)न्मदाः ॥३॥ सहनसंख्या28 बिल्लीशलोकान् जघ्न (प्न) गंजत्रयं । पेनागतास्तांस्तुरगाभिःसृतस्तदकम्बरः ॥३६॥ पंचाशत्तु रगान्वीरा गृहीत्वा तायवेदयन (न्) । 27 कुमारजयसिंहाय जयसिंहो मुवं वर्षे ॥३७॥ जयसिंहः कुमारोप श्रीराणेंद्रस्य बशनं । कृतवान्क(क)तकृत्या (त्यो) वा महारणकृती 28 कृती ॥३८॥ शक्तावतस्य शक्तस्य केसरीसिंहवर्मणः । गंगबर इत्येष कुमारपदवी दपत् __॥३९॥ अष्टादश दिपान्मत्तान्ह29 यौपानुष्ट्रसंचयान् । बिल्लीशसम्यादानीव राडा न्यवेदयत् ॥४०॥ राग कुमारोप भीमसिंहो बलीनि(लाम्बि)तः । प्रषितोड1 The absence of sandhi here is in favour of the metro. * Read lunfitam, lat would be Hindi. • Masidi stands for masjid, i.e., mosque. This fourth quarter is too short by two wylleblas. Perhaps the intended reading was Jayarishtinamalab.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy