SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 104 अव (ब) हुभिव्वं ( ) सुधा भूमिं त ( मिस्त ) स्य यस्तु (च) भू 32 मीं प्रयछ (च्छ ) ति गामिनी ( र 1 ) । ॥२२ ( २३ ) म [ ही ] ( हीं 33 महीभृतां सेष्टः (श्रेष्ठ) ) दत्ता तस्य ॥ EPIGRAPHIA INDICA [VOL. XXIX यदा राजभि [ : * ] सगरादिभिः 1 'यस्य यस्य फलम् ॥ २१ ( २२ ) ॥ भूमिं यः प्रतिगृह्वा (ह्या) ति परदत्तां वा यो (यो) कृमिर्भूत्वा पितृ तदा उता ( भी ) पू[ ] ( दाना [ च्छ्र ] यो हि पालनम (म्) हरे [ द्व] ( त व ) सु (सुं ) धरां (राम् ) 34 भिः सह मज्जति । [ | * ] २४ (२५) ॥ द्वौ पुण्यकम्र्माणौ ) दत्तां द्विजातिभ्यो नियतौ (तं) श्व (स्व) गं . यन्ना (ना) द्रक्ष पुरंदरः तडागानां सहस्रेण वाजपेयस (श) [ते] न च । षष्टि38 वर्षसहस्राणि [स्व]र्गे तिष्ठति भू (भू) मिदः । श्रा[ छे] ता (त्ता) वानुमन्ता च तान्येव मरके वसेत (त्) ॥२६ (२७) । [इ]ष्टं दत्तं हुतं चैव यत्किंचित घ ( चिद्ध ) - श्रद्धांगुलेन सीमाया : (या) हरणेन प्रणस्य (श्य ) ति स (श) क्र [तै ] लत्रिं (बिं) दुवि (र्वि) सर्पति 38 संचितं (तम्) । ॥२७ ( २८ ) ॥ 1 प (ए) वं यथाप्पु (प्सु ) पतितं भूमिकृतं दानं स 1 This yasya is engraved above the line. This tam is a correction from team. ॥ २३ (२४) ॥ स्वदत्त [ 1*] स विष्टा (ष्ठा) यां गवां कोटिप्रदानेन भूमिहर्ता न सु (शु) ध्यति ॥ २५ ( २६ ) ॥ निसर्गभक्त्या ॥२९ ( ३० ) ॥ संवत् १६६ [ ।। *] 37 स्य (स्पे ) सस्य (स्ये) प्ररोहति ॥ २८ ( २९ ) || स्वच्छास ( रा ) यः परहितार्थपरः कुलि( ली ) नो गौडान्वयोचितगुणैर्व्विदितो यथार्थम् । तां द्विजा 38 तिचरणेषु व्यक्ताक्षरैर्लिखितवान (न्) प ( प्र ) तिराजस (सं) ज्ञः These four letters and the danda as well as the letter dha at the end of the foregoing line appear in the margin. Apparently they were first omitted by the engraver through oversight, who later discovered the omission and made it good. Or perhaps the original has correctly peu, the upward stroke of the medial u merging into the left hand downward stroke of 8. This is obviously meant to be tamram, being the incorrect form often met with in inseriptions.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy