SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ No. 12] BILAIGARH PLATES OF KALACHURI PRATAPAMALLA ; YEAR 969 103 20 लाल्लं (ण) वसो (शो)षणे मुनिरसो मापालचूडामणिर्दीने वादि]जने द्विजे गुणिगणे नित्यं हि चिन्ताव (म)णिः ॥१३॥ 21 मत्या महत्या महतीं महीसः (शः) प्रतापमल्लो जगदे (दे) कमल्लः [1] पृथ्वीमपृथ्वीमकरोत्कराभ्यां व (ब) लेन वा(बर)लोपि व(ब)लि22 द्वितीयः ॥१४॥ प्रवरः सांकृताङ्गिरसावाचस्पत्यसंज्ञकः [*] संयुते सांकृतगोत्रे पंडितो भृगुसा (सं)ज्ञकः ॥१५शा व(ब)23 भूव स्रु(श्रु)तिसंपन्नः ।। पुराणस्मृतिसा (शा) स्त्रवित् [*] माचारमार्गनिरतः प्रियवाक् साधुस (सं) मतः।[[१६॥*] समुद्भूतस्तस्मा24 च्छशवधर इव क्षीरजलधः (धेः) दिवोदासः पुत्रः श(स) कलगुणविज्ञाननिपुणः [*] सदामात्यो (न्यो) विप्रैः ज(प्रैर्ज) ननयनका25 भं(नं) दजनकः स्फुरकी (त्की)तिलो (लो) के सकलनरपैः पूज्यचरणः ॥१६(१७)। ___ तत्पुत्रो हरिदास उत्तममतिर्मान्यः सता28 प्त (म) ग्रणी[:*] सन्माग्गै (गर्गे)करतो विवेकवसतिः वि(तिवि)प्रेषु चूडामणिः [*]सा(शा)स्त्रार्थसु (श्रु)तिधर्मनित्यनिरतो धम्म (म्म)कवु (बु)धिः (दिः) सदा 27 लोकानां प्रियदर्शनो निशितधीः प्राप्तः प्रतिष्टो (ष्ठो)दयः ॥१७(१)॥ तस्मै प्रतापदेवेत (न) राज्ञा संकल्पपूव्व (व)कः [*] प्रदत्तः 28 सिरलाग्राम प्रा(प्रा)षाद्यी (ढी) सोमपर्वणि ॥१८(१९)॥ शंवाचायंसि (शि) रोमणिः कलियुगे दानकचिन्तामणिः मा(णिर्मा)णिके (क्ये) स्व (श्व) रपाद29 प[प]मधुपः प्राज्ञो विवेकारणिः [*] अज्ञानांधन्त (त) मोविनाशतरणिः नू(गिर्नू)नं गुणानां खनिः ।। हेन्त (न्ते) शानशिवो विवेक30 वसतिवि (वि)द्वत्स (त्सु) चूडामणिः ॥१६(२०)॥ सं(शं)खं भद्रासनं छत्र . गजास्व (श्व)वरवाहनं (नम्) [*] भूमिदानस्य चिह्नानि फलं स्वर्ग[*] पुरंदर ॥२०(२१)॥ . 1 This danda is superfluous. * This us is redundant. Rond schachhaladhara iva. Tho visarga aftor prapta is redundant. Read prdplapratiahfh-Odaya).
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy