SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 20 जश्रीविक्रमार्कोपमदानिवीरः ॥१७॥ पूर्वरिताम्धान्यपरापरास्तापक्वान्नशौता(शला)नपि शर्करावीन् । ग. 21 विखंगदिकपर्वतांश्च ददौ बिजाविभ्य इहागतेभ्यः ॥१८॥ ततो गिरीणामभवत्व (स्व)लक्ष्यता चित्रं हि तेषा(पा)22 मभवज्जनः पुनः । मानीय धान्यादि सुकार्यकृज्जनः कृतं कृतारिह सेवया प्रभोः ॥१६॥ नेतादृशं जन्म . 23 नवाप्यलक्यता' ईवृग्गिरीणामभवन्जनः पुनः । एते स्थिता एव तु याचकावलेगुहबजे मित्र 24 तत् ॥२०॥ पत्रोत्सवे सघृतवापिकाः पुनः(न)मुंहः कृता[*] कार्यकरमहाजनः [1] मुहर्मुहुस्ता रिरिचर्न चित्रता 25 पानीयवाप्यो रिरिचुस्तबद्भूतं ॥२१॥ अस्य भीक्षिलोकोक्तिविक्पालाशयुतो ह्यय(पं) । इंद्रप्रचेतोषनवमीशानांशाधिकत्ववान् ॥२२॥ 26 ततो व(ब)हुतरं भव्यं द्रव्यं बत्तं पुरोषसे । ऋत्वि[ग्भ्यो] []ह्मणेभ्यश्च प्रभुणा सावरं मुवा ॥२३॥ प्रभो राजसमुद्रस्य रिंगत्तु(त)गतर(र)गः । तट27 स्थविजदारिता[मा दूरीकृता ध्रुवं ॥२४॥ मन्ये राजसमुद्रस्य लोलः [सलिल-*]संचयः [] याचकाले रिवाल्यपंकप्रक्षालनं ल(क)तं ॥२५॥ बसना28 जसमुद्रस्य तटे सहावंतीपुरि । वाग्वरिवसुदाम्नो मे बीवः स्याः श्रीपते नुप ॥२६॥ तटे राजसमुद्रस्य वसन् श्रीश नप भियं । द्वाद29 रिद्रसुवाम्नो(म्ने) मे देहि ना(वा)क(क्तं)डलार्पणात् ॥२७॥ सप्तसागरदानेन तत्सप्तपुरुषार्जितं । विजानां दीर्घदारिद्रय प्रभो दूरीकृतं . त्वया ॥२७(२८)। सम(प्त)सा 30 गरवानस्य सुवों घप्रवाहतः । दूरीकृतस्त्वया राजन्द्रिजदारिखपसद्भुमः ॥२८(२६)॥ दत्तहम तुलास्वर्णः सुवर्णगिरिसंनिभान् । कुर्वन्स- . 31 तां गहंस्त्व(गृहांस्त्वं) तद्द(हा)रिद्र(च)बमनो ध्रुवं ॥२९(३०)॥ तुलासुवर्णदानेन राजसिंह प्रभो त्वया । दु()रीकृतं(ता) द्वाग्विदुषामतुला साधमर्णता ॥३०(३१)॥ खं शे-' 32 ते राजसमुद्ररूपमपरं रूपं दधानों(ब)षिः । ॥३०(३२)॥ मध्ये प्रोल्लो]लक[ल्लो]लः(लाः) फेनाः स्क(स्फ)टिककूटभाः । सारसाः सरसास्तीरे भात्यस्य 33 नवका बकाः ॥३१(३३)॥ मुक्ता(क्त्वा) स्वीयं कृज(गृह) व वम(स)ति किल तटे यस्य सद्धा(हा)रकांता कृत्वा रम्या पुरी जाग्यवनभयमयः केशवो द्वारकेशः । 1 Sandhi is not observed nere. After this fifty-six syllables are wanting, which shows that one complete line of the inscription is mining. E2
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy