SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXIX 14 रोषाः । पराधबो जागरणं वितन्यन्वेदोक्तकार्य(य) कृतवान्समस्तं ॥१३॥ ततो निशा प्रविधाय नित्यं स्नानादि राणाम16 गिराजसिंहः । जातः प्रविष्टः शुभमंडपे वै सहोदराबींश्च तदा कुमारान् ॥१४॥ पत्नीः समस्ताश्च पितृव्यजायाः स्न16 ब(वा)श्च वंशोद्भवसर्वपुत्रीः । पुरोधसां धन्यवभूर्नुपाणां वधूः समाहूय मुदोपव(वे)श्य ॥१५॥ सुकर्मणोस्याद्भुतदर्शनार्थ(५) 17 श्रीपट्टराज्ञीसहितो हिताढपः । कृत्वा मुदा श्रीवरुणस्य पूजां समस्तदेवातुलपूजनं च ॥१६॥ रत्नाकरं कर्तुमिह द्वितीयं 18 तडागमेनं 'नवरत्नराजिं । निक्षिप्तवान्मध्य इहास्य शस्यं मत्स्यं पुनः कछ(च्छ)पमछ(च्छ)मेव ॥१७॥ श्रेयस्कर वा मकरं ततोत्र नि19 घि[४]यं स्थापितमेव मन्ये । स(ते)नात्र सर्वे निषयो जवेन समागमिष्यति ततो जलस्य ॥१८॥ नूनं समृद्धिर्भविता सदास्मि20 समुद्रूपत्वमयास्य भावि । मयास्य - राजसमुद्रनामोत्पत्तौ तु हेतुः कथितोयमेवा(ब) ॥१९॥ लिप्तानि रत्नान्यपरे समुः । 21 त्वया तडागेत्र नृपेंद्र जातं । रत्ना[करत्वं] स्वयं बारवाग्निसिद्धिं कुरु स्य(स्या) दिति पुग्यपूर्तिः [॥*] २० [॥*] गोः पूजनं वत्सयुजो विधानपूर्व(वं) नृपाल: - 22 तवान्कृतींद्रः । हिंकृण्वती गां प्रसमीक्ष्य भूपः पुरोहितं प्रत्यवदत्किमेतत् ॥२१॥ शुभं भवेत्प्रत्यवदत्पुरोहिता(तो) वेदोक्तमेतत् 223 [कुनं यतः प्रभो ।' गोतारणारंभणमातनोत्पुनः सत्वि(वि)क्सहायो घ[र]णीपुरंदरः ॥२२॥ तटागमध्ये कृतवान्सुलेन गोतार24 गार(रं)भमहो महींद्रः [*] गोशम्बमात्रस्य तु ये सदस्तिनामतुल्यार्थककर्मलम्ध्ये ॥२३॥ (अ)वे तदर्थान्भुवि नाकसौल्यलाभा25 य युरे शरसत्यतार्थ [*] गवां , लाभाय सुवागवाप्ता करस्थवत्रेण रिपुक्षयाय ॥२४॥ दिल स्फुरत्कीर्तिकृते जनालीने26 नातितोषाय विभाप्तये च । समस्तभूराज्यकृते नृपस्य ।' तडागनीरस्य तु पूर्णतार्थ ॥२५॥ लक्ष्येष्टलाभाय च दृष्टितुष्ठये This na is written above the line.. * The portion within the square brackets is written below the line, two arrow-beads marking the place for insertion. * This danda is engraved above the line. • This danda is unnecessary.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy