SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 2 समाकुलं ॥१॥ बलत्पताकावलिशोभिता संस्थाप्य विप्रान्स्फरवृत्विजश्च । अलंकृतानस्य गजावलीनां स्कंधप्रदेशे3 ' सुबंधुरेषु ॥२॥ ताम्लो(तल्लो)कपालानिव भूरिभूषान्पश्यामवश्यं वशक्षितीशः । अग्रेसर स्तान्प्रविषाय सर्वान्विचि4 प्रवादिषरानरा(रा)श्च ॥३॥ प्रखंड सौभाग्यभृतोतिभव्या नारीविचित्राभरणाश्च नव्याः । जलाहृतिप्रोढतधन्यकुंभाः कु. 6 त्वा पुरस्ताज्जिता(त)दिव्यरंभाः ॥४॥ धीरं पुरस्कृत्य पुरोहितं मलयात्रा विचित्र रुतवास रेश्वरः । युधिष्ठिरस्यापि च रा6 जसूयके शो शोभा न बताता वृशरीतिरीरिता ॥५॥ कुलकं [*] प्रोक्तं जनलोकवृतोय मुखतो जलार्थमर्थोप्यपरोस्ति तं वबे । दाना7 पत(छ)त्रगलत्सुहाटकाहं प्रसन्नादरुणीकरिष्यति ॥६॥ तपात्र कृत्वा वरुणस्य पूजां विधान पूर्व सकलांगयुक्तं (1) माना-. 8 म्य नीर कलशेषु कृत्वा नारी: पुरः सस्कलशाः कलोक्तीः ॥७॥ महामहोत्साहमया स्फुरज्जयो लसहयः स्पष्टनयः सविस्मयः [0] वि. 9 जावलीमंडितमंडपे शुभेऽभवत्प(स्त्र)विष्ये (श्ये)तिविशिष्टतुष्टिमान् ॥८॥ संस्थाप्य वेद्या कलशान् [प्र(म)]लाढयान्वस्त्रावृतान्दिा चतुर्मि10 तासु । मध्ये] जग[व]यमुखो मलेस्मिन्विराजते भूपतिराजसिंहः ॥॥ चतुषु कोणेषु . सुमंडपस्याकरोभूपः स्थापितदेव11 पूजाम् । सवास्तुपूजां शुभवस्तुपूी बेदी स · वेदीस्थितदेवतानां ॥१०॥ नवग्रहांस्तानषि देवताश्च सं[स्थापयन्त्रत्यधिदेवताश्च । न. 12 ' वग्रहं सामहमेष शषियः प्रियोऽश्या प्रकरिष्यतीशः ॥११॥ सस्थापयन्सस्कलशं च रोई प्रसन्नं क्षितिपोक13 रोहाए । रौद्रं भयं शत्रुकृतं न बेशे स्यादस्य मनं भवतात्सुदेशे ॥१२॥ ततो महा मंडपमध्यदेशे विप्रैः समेतो विलसत्पु These marks are engraved to fill up the space. • This danda is engraved above the line. This 65 is superfluous. Read sõbha. • This ta is superfluoge. Read ch=ailadriba. Those da das are engraved above the line.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy