SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 51 36 ग्मि(ग्भि)त्तिषु भूमिभर्ना ॥४५(३४) द्वाराणि चत्वारि कृतानि तेषां संदर्शनान्मुक्तिचतुष्टयं स्यात् । एतादृशे मंडपराज एवं कृतः सुयूपोपि च [स] 37 अषारः ॥४६ (३५)॥ तुलानिधानस्य च सप्तसागरदानस्य वा मंडपयुग्ममुत्तमं । तुलाक्रमो भासितमेवमद्भ(तं श्रीराजसिंहेन कृतं 38 मनोहर(र) [*] ४७(३६), [[*] एवं त्रयं मंडितमंडपानां त्वया कृति] हेतुरयं महींद्र । तापत्रयं दर्शनतोस्य नृणां हत्तुं त्रिनेत्रप्रियतां न(च) लब्धं ॥४८(३७)॥ 39 गते शते सप्तदशे सुवर्षे द्वात्रिंशदाख्ये तपसीनि राज्ञा । पांडौ दशम्यां च शनी गहा(गृही)तो जलाशयोत्सर्गविषेर्मुहूर्तः ॥ 40 ॥४६(३८)॥ पादौ तु माघ(घे) सितपंचमीतियो महीमहेंद्रण पुरोषसा सह । जलाशयो. त्सर्गकृतेधिवासन(न) तस्वि41 जां सद्वरं(र)ण(ण) कृतं मुदा ॥५०(३९)॥ होतारौ जापको द्वारपालावेकां श्रुति प्रति षट् चतुर्विंशतिः संख्या ऋत्विजामिति का42 र्तिता ॥५१(४०)॥ एको ब्रह्मा तथाचार्यः पडिशतिरतोऽखिलाः । तेमी मत्स्यपुराणोक्ता. स्तत्रप्रोक्तफलप्रदा[:*] ॥५२(४१)॥ 43 चतु]विंशतितत्वा(त्ता)नां पुंसः स्या[ज्ञा(ज्जा)न]मात्मनः । तद्वाघावरणं वीरः डिशतिसवृत्विना ॥[४२॥*] इति त्रयोदशः [सर्गः] गडा Slab XV ; Canto XIV [Metres : v. 1, 5, 13-16, 20-23, 25, 27-29, 31-37, 39, 40 Upajati%3 v. 2 Vambasthavila v.3, 6, 8, 9, 17, 26, 38 U pajāti of Vamsasthavila and Indravaṁsā ; vv. 4, 7 Indravajrā; vv. 10, 30 U pêndravajrā ; vv. 11, 12, 24 Anushtubh ; v. 18 Upajūti of Vamsasthavila, Indravajrū and Indravamsa; v. 19 Indravamsa.] 1॥ श्रीगणेशाय नमः [*] श्रीपट्टराज्ञा परमारवंश्यश्री इ(इं)द्रभानाभिधरावपुत्रा । प्राक्षा सदाकुंवरिनामभाजा कृता मुदा रू. 2 प्यतुलाकृते द्राक् ॥१॥ अकारि रात्राविह मंडपं जनरखंडकुंडरभिमंडित जवात् । नणां __ महाश्चर्यमहोभवत्ततोधिवास(स) 1 The figure 47 is written above the line.. Sandhi is not observed here. • First was written tryo, then the superfluous vowel mark scored off.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy