SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 50 EPIGRAPHIA INDICA 23 स्तषां करिभिर्वा रथेः पुरें(रे) दुर्गम एव मार्गः मनुजा द्विजातयः प्रचंडविद्याः खल पं24 डितोत्तमाः 1 कवीश्वराणा(i) नि[*]हास्तु ॥२३ (२२) । पुरं तदा मत्यमयं च गोमयं 20 25 स्वनोमयं वापि पावलीमयं । व्रजः ॥ ३४ ( २३ ) ॥ अन्नस्य 26 स्य भूयः समस्तभोज्यस्य समानं ॥ ३५ (२४) । हि निमंत्रणं (ण) स्य ॥३७ ( २६ ) ॥ श करेणपूर्ण करिसद्घटामयं बुद्धं महाश्यय ( हंश्चर्य) मयं पका ( क्वा) झगण 29 ते सप्तदशे पूर्ण वर्षे द्वात्रिं (त्रिं)शदाह्वये [|२७|| *] परमारकुलोत्पन्ना श्रीरामरस चारणाः समागतेभ्यः । अनंतसंख्येभ्य इहावरेण कृत (तं) प्रदानं प्रभुषा स्वायः पर स्वीयं परं वधि 27 निम (मं) त्रणार्थमश्वादि हस्त्यादि विभूषणा [वि] । वस्त्राद्यमानीतमथो गृहीत्वा योग्यं परावृत्य ददौ तदन्यत् ॥३६ (२५) | एवं (ब) 28 ष्वेव दिन (नेषु लोकंनिवेद्यमाने अन्यत्परावृत्य ददौ वदान्यः [VOL. XXIX ॥२२ (२१) ॥ तपे ( []) स सुदिनोऽमंदगुणाः । 33 नि नय तत्रवेदी तुस्तमिता कृता वा समाययुः + जन 1 माघशुक्ल द्वितीयायां sss राजसिंहस्य भूपतेः 30 दे वधूः ॥ ( 1 ) राजसिंहनृपाज्ञातो वाप्या उत्सर्गमातनोत् ॥ ३६ ( २८ ) | दहबारीघट्टमध्ये लग्ना रजतमुद्रिकाः । चतुर्विंशतिसं 1 This danda is engraved below the line. Sandhi is not observed here, ● This danda and threo avagraha signs are unnecessary. वस्तुव्रज ( ं) योग्यमहो गृहीत्वा 31 स्पासाहयमिता दह ॥४० (२२) || संतस्तु सेतो धरणीधरोत्तमो जलाशयोत्सर्गाते हेम्नस्तथा हाट इ (ई) दृक्सुसंख्यामितकार्यसिद्धा (कार्यसिद्धा) । वदाम्यहं तनवर्ख 32 सप्तसागर त्यागाय वं त्रीणि सुमंडपान्ययं ॥ ४१ (३० ) ॥ कर्तुं समाज्ञापयदत्र राणा श्रीराज सिंहो बुधसूत्रपात् । कृतानि कंडी (डा) ॥४२ (३१) ॥ [भ]प वा (यो)हस्तमानः 34 उ (खंड) युकृ (क्तं) क्षितौ प्रसिद्ध नृपतेः सुनाम्नः ॥४३ (३२) । अस्यासु (स्तु) दृष्टय चतुः पुमर्थप्राप्तिस्तु योग्ये समये नराणां । यशोस्तु वं षोडशसत्कलेंदुप्र35 भं प्रभोर्वेति कृतः प्रकारः ॥४४ ( ३३ ) ॥ स्तंभाः कृताः षोडश वां महांति । कृतानि कर्तुं च कृताः पो(षी) डशसंमितास्ते दानानि किं प्रतिज्ञालेषा (खा ) हि दि
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy