SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VoL. XXIX 3 तत्र कृतं विधानतः ॥२॥ गरीव(ब)दासात्यपुरोहितेन के पुत्रप्रयुक्तेन तु हेमरूप्ययोः ।। कतुं तुलामंउपयुग्मकं कृतं पुरोधि4 साकारि ततोषिवासनम् ॥३॥ राणामणिभी अमरेशसूनो मस्य रक्षस्तु वधूः पवित्रा । तोडास्थितेर्भूपतिरायसिंहमाता 5 तुलां रूप्यमयीं विधातुम् ॥४॥ माशापयामास तदेव, सृष्टं राजेंद्रलोकैर्निशि मंडपं सत् समस्तवस्तुस्फुरितं कृतं वा6 षिवासनं तत्र तयोक्तरीत्या ॥५॥ चोहानवंशोत्तमवेबलापुरस्थितेर्बसूराववरस्य सत्सुतः । स - रामचंद्रः किल तस्य चात्मजः स 7 केससरीसिंह इति द्वितीयकः ॥६॥ रावो द्वितीयः कृत एष राणाश्रीराजसिंहन लवरिस्थः । कत्तुं तुला . कप्यमयों 8 विचारं भ्रात्राकरोद्वै स बलदिसिंहः ॥७॥ उवाच रावोथ महान्नहामतिः रावो भवाने व कृतोसि(स्ति) भूभुजा । तुला करोत्वेव 9 तदा तुलाकृते स केसरीसिंह होचतोभवत् ॥८॥ स केसरीसिंहमहामना मुदा निषाय वस्तुप्रसरं सविस्तरं । सकुंडस10 मंडलवेदिमंडपं कृत्वाकरोद्दागषिवासनं ततः ॥६॥ सुमंडपं चारणवार्हटोना[सत्केसरीसिंह इतीह सेतोः । तटेतनोदूप्यतुलां विधातुं तांतिके खाव(दि)रवाटिकायाः ॥१०॥ मात्र शुक्लसप्तम्यां राजसिंहनुपप्रिया । रठोडरूपसिंहस्य पुत्री जोवपुरी व्यधात् ॥ 12 ॥११॥ त्रिंशत्सह[स] रजतमुद्रासृष्टां प्रतिष्ठितां । वापिका राजनगरे राजसिंहनुपाज्ञया ॥१२॥ ततो नवम्यां नवदुंदुभीनां नानाविधानां 13 नवकाहलानां । विचित्रवावि(वि)त्रवरखजानां सुरंजिताः सर्वजना निनावः ॥१३॥ ततो महामंडपमध्य ऊच()स्तंभेषु वेचा विदधे वितानं [*] 14 नृपो महासत्व(स्व)मयः सुयुक्तं रजोनिवृस्यै तविहार्यसु(य)ग्मं ॥१४॥ पट्टांव(ब)राणां रचिताः ... पताका विचित्ररूपाः शुभमंडपस्य । सर्वासु 16 वि[श्वर्ड]महो नृपेण जगज्जयस्येति कुतस्य नूनं ॥१५॥ सुगंषिभिर्माल्यगणः प्रसूनः सत्पल्ल (ब)वंदनमालिकाभिः । माघेप्यघ This danda is engraved above the line. .This rd is redundant. Read purodhasa. Sandhi is not observed here. • This sa is superfluous. Read Kisarisinha. The sign of visarga is engraved above the line.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy