SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 2 प्रमितानि मूदिन ॥१॥ विस्तरे पंचपंचाशन्मिता निम्नमितो गजाः [*] दशोपर्युदये संति द्वाविंशतिमिताः क्षितौ ॥२॥ निम्नाया(यां) 3 [पं]चयुकिंशदूई तत्र क्रमं वदे । भूम्यूद्धमाष्टगजकं पीठं()मेकोर्द्धयुग्गजः ॥३॥ मेख. लात्रयमानं त्वासार्द्धद्वादशसद्ग4 ज(जाः) (1) तिलकत्रयमनथ त्रयोदशगजविधि ॥४॥ चत्वारः संगिकार्यस्य स्थरा एकस्थरं प्रति । सोपाननवकं त्वेवं पति5 शे(शत्प्रमितिः स्फुटा ॥५॥ सोपानानामित्युदये पंचत्रिशवगर्मितिः । सप्तपंचाशवित्येवं गजा: सर्वोदयस्थितौ ।६॥ त्रयं 6 बुरिज कोष्ठानां कोष्ठे प्रासादविक्स्थिते । दैये गजास्तु पंचाशनिर्गमे पंचविंशतिः' ॥*] ७॥ सत्पंचसप्ततिवृत्ते त्रिंशदेवोदये 7 गजाः । गर्भकोष्ठं लंव(ब)तायां पंचसप्ततिका गजाः ॥॥ सार्द्धसप्ताप्रकत्रिंशग्निर्गमे वृत्तरूपके। शतं सार्द्धद्वादशकं ग8 जानां च तयोदये ॥६॥ पंचत्रिंशद्गजा: कोष्ठं तृतीयं पूर्वकोष्ठवत् । पंचचत्वारिंशद प्रशतमानं गजा मृदः [*] १०[*] भ. 9 तौ सेतोस्तु पाश्चात्यभागे प्रोक्तास्ति लंब(ब)ता । गजसप्तशतीमाना विस्तरे निम्नभतले ॥११॥ गजा अष्टादशैवोद्ध() पंचैवम्10 दये तथा । अष्टाविंशतिसंख्यास्तु सर्वा सेतोरियं स्थितिः ॥१२॥ त्रिंशदुधन्मिति- शोभमाना सोपानमाला महतो हि सेतोः । विll भाति कोष्ठत्रितयं तदेतद्भपालपालंव(ब)नकारि नूनं ॥१३॥ धर्माबुधा(धौ) तत्र महास्मृती नामुपस्मृता(ती)नां विदधत्सुसंगं । वेद12 त्रयं वात्र करोति वासं कलिप्लुतां म्लेछ(च्छ)भुवं विमुच्च ॥१४॥ राजमंदि[रदि] श्यस्ति स्थानं तु चतुरबकं । सेतो तत्राथर्वणाख्यो । 13 वेदस्तिष्ट(ष्ठ)ति मंत्रवान् ॥१५॥ जलहट्टमयं तत्र शोभतेत्रारहट्टकं । ताजमंदिरा[ख्ये] स्मिन्दुर्गे वाप्यो जलार्थकं ॥१६॥ 14 प्रास्ते नवचतुष्कीयुमंडपं त्वत्र सुंदरं । जलदर्शािग(ग)वाक्षाक्तमतिचित्रकरं नृणां ॥१७॥ महासेतो संगिकार्यवयें विजय1 Meaning 'layer'. ? Meaning 'hastion '; Hindustani burj. • Visarga ie engraved above the line. • This sign of aragraha is not required.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy