SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ॐ तनामधेये । राजाका तिची EPIGRAPHIA INDICA [VoL. XxIx 32 तनामधेये । राक(का)तियो नालविमुद्रगं द्राक्,ज्येष्टे(ष्ठे) कृतं सूत्रधरपोक्त्या ॥३२॥ शते सप्तदशे पूर्ण' एकोनत्रिंशदाहये । 33 वर्षे विधुग्रहे माघे दानं कल्पलतात्मकं ॥३३॥ हेम्नः सार्द्धशतद्वंद्वपं(प)लैः सृष्ट(ष्ट) वरी तथा । हेम्नस्त्वशीत्यप्रशततोलकः 34 परिकल्पितैः ॥३४॥ हलस्तु पंचभिर्युक्तं पंचलांगलनामकं । भावलीग्रामसंयुक्त(क्तं) महादानं ददौ नृपः ॥३५॥ अष्टावि35 शत्यप्रदशशततोलकसमितिः । हेम्नः समभवहिव्यदानयोरनयोरिह ॥३६॥ पूण() शते सप्तदशे सदेकोनत्रिंश36 दाख्याम्दसुफाल्गुनेत्र [*] कृिष्ण(कृष्णो)चम(मे)कादशिकादिन वा शुभे भवानीगिरिपावदेश(शे) ॥३७॥ सत्संगिकार्यस्य तु मुख्य37 सेतो नपो मुहूर्त कृतवान्कृतीतः । इलक्षणीकृतः पांडरवर्ण[युक्तः*] सुधाषिसिक्तैदंडसंधिबंधः ॥३॥ महोपलैः पेशलसूत्रधार38 विस्त्यमान(विस्तार्यमाणे) किल संगिकार्ये ।। धृते(तो)दये स(सं)गिनि कार्यवयें नृपस्य चित्तं सुखसंगि जातं ॥३६॥ शते सप्तदशेतीते एको39 नत्रि(त्रि)शदाहये । ज्ये(ज्ये)ष्ठस्य शुक्लसप्तमया(म्यां) राजसिंहो महीपतिः ॥४०॥ एकनि (लि)गालये विद(त्विन)सर प्रात्ये जलाशये । - 40 ससोपाने जीर्णसेतो प्रतोलीनाचतुष्टय(पं) ॥४१॥ व्यषात्सुवत्रं सत्काय(य) सुशिला- . गणरा(र)जितं । अष्टादशसहला41 णि रूप्यमुद्रावलेरिह ॥४२॥ लग्नानि राणवीरोक्त्या प्रशस्तिनिर्मिता मया । श्रुत्वा तां स दवावाज्ञा(ज्ञां) शिलायां 42 लिखनाय म(मे) ॥ इति श्रीराजप्रशस्तिनाममहाकाव्ये रणछोडभडविरचिते बस(श)म[:] सर्गः ॥ Slab XII : Canto XI [Metros : vv. 1, 13, 14 Upajati vv.2-12, 15-48, 51-57 Anushtubh, w 49, 50 Gatha.] । [॥ श्रीगणेशाय नमः । सेतोर्मितिः पंच शतानि वैये मुख्यस्य व पंचवशोत्तराणि । तले गजानां च शतानि पंच से(स)कान्पशीति 1 Sandhi has not been observed here. • Better read likhanaya. MGIPO-81-1IGA/52-24-4-54-450.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy