SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 42 EPIGRAPHIA INDICA [VOL. XXIX 15 ते परं । युक्तं नवचतुष्कीभी राजमंडपं ( प ) युग्मकं ॥ १८ ॥ नवखंडस्थलोकानां दर्शनाच्चित्रकारकं । पट्चतुविलसितमेकं वा 16 भाति मंडपं ॥ १९॥ पचा महासेतोमंडपत्रितयं सेतोरियं स्थितिः [ ॥ *] २०॥ निंबसेतुप्रमा तथा 1 सभामंडपमेकं हि महा 17 णं तु वक्ष्यामि क्षितिपाल ते । वैध्यें गजानां द्वात्रिंशदध्रं शतचतुष्टयं ॥ २१॥ विस्तारे पंचदश में निम्नभूमौ गजास्तथा । पंचोद मु 18 चे दशावो भद्रसेतुके ॥२२॥ चतुश्चत्वारिशदपं गजानां देयंतः ये चैवं द्वादश गजास्तले पंचैव मस्तके ॥२३॥ त्रयोदशोद 19 मे भद्रं सुभद्रं चतुरखर्क । कोष्ठकं विशतिगना मुद्धताविति संस्थितिः ॥२४॥ कांकरोलाग्रामसेतौ दंयें निम्नधरातले । पंचाशद्युक् पंच 20 शती गजानां मूनि सप्त वै ॥२५॥ शतानि षट्पंचाशच्च पंचत्रिशच्च विस्तरे । निम्नभूमौ सप्त गजा मस्तके तूदये तथा ॥ शतं 1 विस्तारे 21 ॥ २६ ॥ निम्नभूमौ सप्तदश गजा उपरि वा भुवः । गजा शिव कष्टष्ठ) कवित त्विह ॥२७॥ सभामंडप दिक्संस्थको 22 ष्ठेऽष्टाविंशतिर्गजाः 1 विस्तारे निर्ग मे माने चतुर्दश तथोदये ॥ २८ ॥ सार्द्धषत्रिशदेवाय सुभद्रे मध्यकोष्ठकेप[र}ि 23 शद्विस्तरे पंचदशा (श) निर्गमने गजाः ॥२६॥ उदयष्टत्रिशदेव तृतीये पूर्वदिविस्थते । शर्माने विस्तारे निर्ग [ मे] 24. गजाः [ ॥३०॥*] द्वादशैवोदये सप्तत्रशदेव मृदो भृतौ । पंचचत्वारिंशदग्रं गजानां शतक ततः । [ *] ३० (३१) [* ] पाश्चात्यभागे सेतोस्तु गंजानां तु [स] ॥३१ (३२) ॥ वशमूर्द्धन्यदये त्वच 25 हस्रकं । वैध्यें विस्तारतः पंचदश निम्नक्षितौ गजाः द्वाविंशतिमिता गजाः ॥(1) अत्रोदयस्तु (स्तु) भवित 26 अष्टत्रिशद्गजावधि ॥ ३२ ( ३३ ) ॥ स्वाध्यात्मरूपेस्त्रिरामी कोष्ठकत्रय अयोध्या रेणुकाक्षेत्रव्रजेभ्यो म्लेछ (च्छ) भीतितः I भात्याग 11 27 ३३ (३४) ॥ भृतौ जीर्णेश निलयमागतं स्थापितं हि तत् । जायते मदा ॥ ३४ (३५) ॥ रामसेतौ यथा नाति [ थी*] 1 'This tu is written in smaller character below the line The intended reading is bhavati a Bandhi is not observed here metricansa. मार्गोस्य स्थापितस्तस्य दर्शनं
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy