SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 26 EPIGRAPHIA INDICA [VOL. XXIX 40 रुप्यमुद्राः । काशीनिवासमय कारितवान्नरेंद्रः स्वस्यापि पुणा(ज्य)कृतये मधुसूदनस्य ॥४५॥ विश्वेशदर्शन विधौ म[णिक*]र्णिकाया[स्ती ?]41 -- - - 'र्थकृति[मु? ]त्तमदेवतानां । पूजां?] सदाशिषमहो नृपराजराजसिंह वीरोलुभाय स ददौ मधुसूदनाय ॥४६॥ इति श्रीषष्ठः सर्गः ।। Slab VIII; Canto VII IMetres : .1.3.4, 12, 20, 22, 25-28,30,31,34-38,42,43 Anushtubh; vv. 2,14-18,.24, 29, 32 Sraydharū ; vv. 5, 21, 33, 39, 41 Sārdülavikridita ; vv. 6-11, 19, 23 Bhujangaprayāta ; v. 13 Vasantatilakā; vv. 40, 44 U pajāti ; v. 45 Prithvi.] 1 ॥ श्रीगणेशाय नम[:*] । शते सप्तदशे पूर्ण चतुर्वशमितेन्दके । राधे शुक्लदश म्या(म्या) तु जैत्रयात्रा(त्रां) नृपो व्यधात् ॥१॥ मध्योद्यद्भानुविवा(बिबा) द्विजपतिविनु2 ता मंगलाथा बुधातिस्तुत्या जीवातित(व)चाः कविकृतनुतयोऽमंवरूपप्रकाशाः । विस्फूर्जत्स हिकेया विवधति चल[+] केतवः किं ग्रहास्ते . 3 [भ]ग्रे सोपप्रतापास्तव विजयकृते राजसिंहेति जाने ॥२॥ पाश्व (ई) स्थगोलकछ (च्छ) प्रमुंडमाला अन (व) स्थिताः । भांति स्वछा (च्छा): शत्रुभक्षाः कालिका[:] 4 [कि]ल नालि[का:] ॥३॥ किं मृत्युदंष्टा (ष्ट्रा): किं शत्रुप्राणसंस्थानकंदराः । किं वारि लोकभुनक्तव (र)क्तास्यानीह नालिकाः ॥४॥ किंवा वीररसा[ब्धे] (विध) रेव विलसत्क5 ल्लोलमालो - - किं वा दिक्तरुणीकटाक्षपटलेनालंवि (ब)तः सीक्र (स्वीकृ)तः । किं वारैः स्फुटमेकलिंगमतितो नीलाब्जपत्रान्वितो' राजेंद्रः कवचं दधत्सुरुचिरं लो6 कैरिति प्रोच्यते ॥॥ ततो बुंदुभीनां निनादप्रतानमहाकाहलानां च कोलाहलैश्च । तथा संधश्चापि वादित्रशब्दहयानां च [चीत्कारवारैर पारैः ॥६॥ - 7 त्रिलोकीमहामंडल (लं) यत्त्वखंडं जनाः खंडखंडं च (ब) भूवेत्यथोचुः । धरित्री विचित्रीः भवत्कंपनार्ता स्फुरद्दिगा (ग्ग) जा[:*] ।' कंदुकीभावमापु[*] ॥७॥ सभूलोकम8 ख्याखिला ऊद्धलोकास्तलाद्यास्तथा सप्त लोका अधःस्था: । सकंपाः समुद्रा[:*] प्रपाः सशंपास्तदाऽभ्रे वभु(बभू) वुस्तथाभा अशुभ्राः ॥८॥ जवेनोछ (च्छ) लंति 1 The lettering of this line is not clear on the impressions ; consequently the reading is very uncertain. 1 That is Vaisakhe. • Sandhi is not observed here. Porhaps the intended reading is patr-archito. There is a superfluous an usvara over rå, if that was meant to be placed over tru then the reading would be patr-a inchito. Instead of vāraire road råvair= • Visarga is superfluous here: read vichitribhavat* This danda is not needed.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy