SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR . 25 28 द्गृहे वा परनिजतनुभिर्भुजते भावुकं यत् । शंभु भूतविहीनो विधिरपि व(ब)हुषा सृष्टि कार्यानधीनो भानुर्वाशीतभानुर्धरणि29 धरमणे' भ्रांतिदुःखाद्विमुक्तः ।[*] ३५ [*] (ब)ह्मांडे राजसिंह प्रभुवर भवता बत्त एव द्विजेभ्यः [की]गर्थ तत्सुतानां भवत इनविधु कंदु30 कर्लोलगोलो । प्रारोहार्य च नंदिब्रुहिणसितमहाहंसको पंचवक्त्रश्चित्रायानेकनेत्रो भ[बति] सुरपतिस्तर्जनार्थ गजास्यः [*]३६[[*] 31 श्रीराजसिंहनृपतिः कलिक(का)लमध्ये कत्तुं न योग्यमतुलं हयमेषकर्म प्राप्तुं समस्त मधुना हयमेधधर्म पूर्णे तु सप्तदशके शतके सुख32 वें ॥३७॥ एकोनविंशतिसुनाम्नि च पौषमासे । एकादशीशुभदिने किल शुक्लपक्षे । · मन्वादिदिव्यदिवसे मधुसूदनाय तेलंगसद्गुरुकु 33 लस्थकठोंडिकाय ॥३८॥ श्वेताश्वमुच्चतममुच्चगुणातिगयमुच्च[:*]श्रवःसममहो विधिनैव दत्वा(स्था) । पल्याणहेम[ग]णमेरु[समं] च 34 भाति प्रायो हरिगुरुगुरोर्गुरुरचनेन ॥३६॥ , संस्थाप्य तत्र नवलावितुरंगधन्यस्कंधे सदुक्तिमधुरं ____ मधु[स]दनाख्यं । सत्सप्तविंशतिपदा स्फुरितचामर 35 नि हयस्य गर्छ(च्छ)न्नग्रे[स्थ] एव धृतवान्हयमेव (घ)धर्म ॥४०॥ सिंहासने वीज्यमाता(नश्)छत्रोपशोभितशिरा रचिताश्वमेष[*] श्रीरामचं 36 द इबं(ब) भाति सुलक्ष्मणादयः श्रीराजसिंहनुपतिनृपसिंह एषः [*] ४१ [*] नवलाल्य तुरंगस्य हेमपल्याणमेरुगं ।' कृतवानुचितं भूपो विव(ब)षं म 37 धुसूदन (न) ॥४२॥ [मणजी] राजसिंहाव(वि)सुखापाठकमुख्यक[:*] । अप्रेसरर्जनयुक्तो विभानि मधुसूदनः ॥४३॥ श्वेताश्वे दत्तम(मा)। स्वति' हयमखसत्पु 38 ण्यतो भास्वरोधल्लोक"श्रोमेदपाटोभवदतिललिता ते सभासौ सुधर्मा । जिष्णुस्त्वं सत्सहलेक्षण इह विव(ब)धवातकाव्यदृष्टी तु 39 ष्टो जेतासुराणां गुरुगुणगुरुतास्थापको युक्तमेतत् ॥४४॥ दानस्य चास्य नवदि[व्य]सहत्र [सं]ख्या दरवा(स्वा) गुणज्ञगुरुरेष सुI This re is a.correction from nai. . This danda is not necessary. * The letter th here looks more like chh, compare ath in linea 33, 34 above. Better road trayi. Better read -lokah. 1DGA
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy