SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 27 APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 9 स्म सर्वे समुद्रास्तथाऽक्षुद्ररूपाश्च भद्रास्तटिन्यः । महीध्रास्तथा'[उछि (च्छि) लींधानुकाराः पत (तं)ति स्म (व) क्षाः सदृक्षाः क्षतांगैः ॥६॥ प्रलं म्लेंछ (च्छ) सीमस्थिता[:*] 10 सर्ववीरास्तथा मानुषा मंक्ष (क्षु) विक्षु स्थिताश्च । विदीर्णीकृतोद्वक्षसोऽनछ (च्छ) कर्णा वमंति स्म रक्तं सुरक्तं मुखेभ्यः ॥१०॥ हयालीखुरोद्धृतधूलीमधूलीं गजा11 ल्प (ली) मवानां (द्री) च कर्णाशुगोत्यं (स्था) । पिवं (बं) ति स्फ (स्फुटं शत्रुपक्षाव (ब) लानां गुडारूपलोलालकालिद्विरेफा[*] ॥११॥ महोदयपुरादने भांति नाखर्वपर्वताः । त12 न्मन्ये त्वत्तुर (र) गालीखुरैश्चूर्णीकृताश्चिरं ॥१२॥ रिंगत्तुरंगखुरराजिरजःसमूहर्नयो जलाशयगणाः . स्थलभावमापुः । दृष्टा जगद्गतजलं सभ13 यो महेंदा(द्रो) ज्येष्ठेपि वर्षणमहो सहसा चकार ॥१३॥ युष्मज्जेत्रप्रयाणश्रवणविगलितत्राण निःप्रा(निष्प्राणकानां म्लेछा (च्छा) नां छादनार्थ भवति हयखुरोत्खति (त्खात)धू14 लीसमूहः । मायन्मातंगगल्लस्थलगलवतुलोद्दामदाना (नांब)वंद (4) हिंदूकानां निवापांजलिसलि ___लकृते म्लेछ (च्छ) पक्षस्थितानां ॥१४॥ रिंगद्दतावला[नां] ष (प) बभरवि। गलमिसंभ (भूतगतः प्रोल्लोलत्कर्णवातः प्रचलितविलसत्पर्वतानामखः । प्रावाणः प्राणहीन प्रतिभटकुठि (टि) लम्लेछ (च्छ) कानां तनूनां प्रक्षेपाछा (न्छा)16 बनार्थ स्वत इह नृप ते जैत्रयात्रासु जाता[:*] ॥१५॥ अंगो जातप्रभंगो भवति भयभ तोत्संगरंगः कलिंगो वंगः पूर्णात्ति (ति) संगः कलकलकलितोप्युत्कली 17 निःक (निष्क) लश्च । शैथिल्यं मैथिलेपि स्फुरति भयमयक्रोडको गौडली (लो) को देशः पूर्वो विगर्व (4) स्तव विजयक्र (कृ) ते प्रासपाणे प्रयाणे ॥१६॥ लंकातकाकुलाभू18 करगलदव (ब)लाक (कं) कणा कुंकणाशा कर्णाटः सत्कपाटश्चल इह मलयो द्राविडो द्रावि तेशः देशश्चोलश्च लोलश्चपल इह भयास्केतुवत्सेतुवं (ब)19 धः श्रीराणाराजसिंह प्रभुवर भवतो जैत्रयात्रोस (त्स) वेषु ॥१७॥ सौराष्ट्रो हा (ही) नराष्ट्रः प्रभवति सकल: वाछ (कच्छ) देशोप्यनछ (च्छ)ष्ठ (ष्ट)ट्टा हट्टातिहीना वि20 गलति वलको रोमषर्ता - - खंधारः सांधकारो धनददिगधुना निर्धना धावतेद्धा श्रीरानाराजसिंह क्षितिषव भवतो जै[*]यात्रोत्सवेस्मिन् ॥१८॥ दरी21 बाजनास्ते दरीबा (वा) सभाजो जना मांडिलस्थास्तथा स्थंडिलस्थाः [*] जनाः फूलियायाः शिरोलि[या]सास्त्वदोयप्रयाणे खुमानेशरत्न ॥१६॥ राहेला 1 Sandhi is not observed bere. ? These three syllables are missing. * For the sake of the rhetoric embellishment Yamaka, we may, as in the original, read this syllable as la. • There is a superfluous sign of anusvåra over this letter. 2
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy