SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXIX 15 सदिशतिसहस्राणि भट्टेनोक्तं स उक्तवान् । दिल्लीशस्याश्ववाराणां लक्षसंख्यास्ति तत्कर्ष ॥१९॥ कार्य स[मा]न(न) भट्रेन प्रोक्तं 16 सान श्रृणु स्फुटं । दिल्लीशस्याश्ववाराणां लक्षं राणामहीपतेः ॥२०॥ सविंशतिसहस्राणि साम्यं सृष्टिकृता कृतं । खानों 17 तः कोपवान् खानो जयसिंहस्तदोचतुः ॥२१॥ खानसंगे साहिजंहा(जहाँ)वर्शनं चेत्करोल्पहो । राणाकुमारस्तु तदा चतुर्दश18 मिता मया ॥२२॥*] देशा बिल्लीश्वराद्दाप्या विखरे मधुसूदनः । राणसेवा व्यधादेवं स्वामिधर्मी महोक्तिकृत् ॥२३॥ दिल्लीश्वर19 कुमारस्य संगेऽस्मत्पूर्वजन्मना । कुमारा मिलन चकू राजसिंहो विचार्य तत् ॥२४॥ सुलतानसिंहनामकमहाकुमारं तु ठक्कु20 रैः सहितं । साहिजहाँ सुतदारासकोहसंगेष संप्रेष्य ॥२५॥ एवं साहिजहानेन' मिलन कृतवानृपः । राजसिंहो भाग्य21 दानविक्रमविक्रमाकंवत् ॥२६॥ जनादेनामजननी चक्रे प्य(प्य)तुलास्थिता । तथा(था) कारितवान्य]त्र गजवानस्य निष्कयं ॥२७॥ 222 [व्यं] संकल्पितं संप्य(रूबं) मुदा पंचशर्मितं । मधुसूदनभट्टाय राने(न)वस्तद्ददौ धनं ॥२८॥ युग्मं । राठोररूपसिंहाल्यं स्वमंड23 लगढाब(द)लं । वैश्यं राघवदासाल्यं प्रेषयन्विद्रुतं व्यधात् ॥२६॥ शते सप्तदशे पूर्ण त्रयोदशमितेब्दके । हेम्नः सा24 द्विशतक[प]लैब्रह्मांडकं कृतं ॥३०॥ कार्तिक्यां पूर्णिमायां श्री एकलिंगशिवांतिके । दत्वा(त्वा) वेदोक्तविपिना राजसिंहो 25 विराजते ॥३१॥ पंचमहाभूतमयं व(ब)मा मृज्जली(ला)उपलधु(घ)मूल्यं । मत्वा सुवर्णपूर्ण कृत्वा (ब)ह्मांडकं त्वया दत्तं ॥३२॥ हे26 मव(ब)ह्मांडदानेन ब्रह्मांडस्थाः नितीश्वर । वा(बा)ह्मणास्तोषिता दानं त्वया (ब)ह्मार्पणी कृतं ॥३३॥ हेमव(ब)ह्मांडदानेन ब(ब)ह्मांड27 स्वां श्रियं भवान् ॥() स्थापयन्त्रा(न्त्रा)ह्मण हे दारिद्र हृतवांस्तत[*] ॥३॥ ब्र(ब)ह्मांड जिसिंह प्रभुवर भवता दत्त एवं द्विजेभ्यस्तद्देवास्त- The correct form is melana. - Read Sahijaha. • The usual form is Bahijahå, but its variant Sahijahanna is here used obviously for the sako of base in nfieotion. • Sandhi is not regarded here.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy