SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. Xxv. Third Plate. 72 समर्पणाय च मंदरजविषयांत:पाति कि]इच्छिताग्रामः ममस्तपलिकासहितः आराम73 कप्तगीसणिका समन्वितश्च [1"] यस्य चाघाटनानि ॥ पूर्वतः श्रौएनर पर्वतीय पाणौवाडसीमा ॥ 74 उत्तरतो नौम्वाग्रामसीमा ॥ पश्चिमतो मातरग्राममोमा ॥ दक्षिणत: साम्बिनन- ॥ 75 दौ सौमा । एवं चतुराघाटनोपलक्षितः स्वमीमापर्यन्त: मटणकाष्ठोदकोपेतः पूर्व दत्तदेवदायव(ब)झदा76 यवनः अनादेस्यः (श्यः) अनासध्यः समुत्पद्यमानद्रम्मपंचदशस(श)ता(ता)यस्थान[:*] यत्रांकतो- ॥ 77 पि द्रम्माः १५०० पर्चतक्षितिसमकालीनं आचंद्राकै यावदुदकातिसर्गेण परमया भत्या 78 सा(शा)सन[न*] प्रतिपादितः । तदयं देषां) भंजतां भोजयतां कषतां कर्षयताम्बा न केनापि परिपंथना करणी79 या । यदुक्तं पुरातनमहामुनिभिः । व(ब)हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमि- ।' सायस' दीर्घपाल 80 स्तस्य तस्य तदा फलं(लम्। [१३०॥*] मद्यो दानं निराया नं(नम्) । अत एव मुनयः प्रहुर्दानाच्छयोनुपा 81 लन(नम्) [३१॥*] दत्वा(त्त्वा) भूमि भाविन: पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योयं धर्मसेतुर्नराणां का 82 ले काका)ले माननीयो भव[शिः] [३२॥*] यानीह दत्तानि पुरा नरेंद्रनानि धम्मथै यस(श)स्कराणि । निर्माल्यवान्तप्र I Read °dy-at sarppandya. • Reading is doubtful. [Reading appears to be arāmaka-piigi-khanini)ka.-Ed.] [Reading seems to be fri-Nera.-Ed.) ""Here two stroken have been used to show that the word is continued in the next line. • Here stroke has been used to show that the word is continued in the next line. • Read a-ayasant. Rend ala eva= rahayad or evash tu munayah prahure as in other inscriptions. . Read dharmm-artha..
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy