SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ No. 10.) A COPPER-PLATE GRANT OF MUMMUNIRAJA: SAKA 971. 83 तिमानि तानि को नाम साधुः पुनराददोत ॥[३३॥*] इत्यवधार्य समागामिभिर्नु पतिरन्यैर्वा धर्मपालनफललो84 भ एव करणीयः । न पुनस्तल्लोपनपापकलंकाग्रेसरण केनापि भवितव्यं ॥ एवम. भ(भ्यर्थितोपि लोभादज्ञान85 तिमिरपटलाब()तमतिराच्छिंद्यादाच्छिद्यमानादनुमोदयति । स्वयं च महापातकैरुप पातकैर्वा लिप्यते । 86 रौरवमहारोरवांधतमिस्रादिनरकांश्चिरमनुभविष्यति । उक्तं च भगवता व्यासेन ॥ स्वदत्तां परदत्ताम्वा यो 87 हरेह (हरत व)संधरां । स विष्ठायां कमिभूत्वा कमिभिः सह पच्यते ॥[३४॥*] विन्धमाटवीष्वतोयासु सु(शुष्क कोटरवासिनः । 88 [म]हाहयो हि जायन्ते भूमिदायं हरन्ति ये [३५॥*] गामकां स्वर्णमेक वा भूमरप्येकमंगुलं हरबरकमा-॥ 89 प्रोति यावदाहूतमप्लव (वम्) [१३६॥*! पारामाणां सहस्रेण तडागानां स(श)तेन च [*] गवां कोटिप्रदानेन भूमि90 हर्ता न सु(शु)यति ॥३७॥*] षष्ठिवर्षसहस्राणि स्वर्गे तिष्ठति मानवः । आच्छेत्ता चानुमन्ता च तान्येव नरके । 91 विशत् [३८] -- ----- ॥ मईस(श)जा[: पर*]महीपतिवंस(श) जा वा पापाद पतमनसो भुवि भाविभूपाः । 92 ये पालयन्ति मम धमिम(में) समस्तं तेषां मया निरतों जलिरीष मूर्धा Marn*] यथाचैतदेवं दाप- । 93 को लेखकहस्तेन स्वकीयमतमारोपयति । मतं मम महामण्डलख(श्व)राधि [पति*] श्रीमन्मुम्मणिरा-1 94 जदेवस्य महामण्डले स्व(श्व)राधिपति श्रीमहज्जडदेवसूनोः । लिखितं चैतन्त्रागलैयेति ॥ छ । 1 Read -nripatibhir=anuairava. * Read månam=anu. • Here two strokes have been used to show that the word is continued in the next line. Here stroke has been used to show that the word is continued in the next line. • Read shashtin tarsha.. . Danda unnecessary. About seven letters are indistinct here. • Read virachito=zinijalira.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy