SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ No. 10.] A COPPER-PLATE GRANT OF MUMMUNIRAJA : SAKA 971. 61 58 चमचूडामणये कमलिनीकामुकाय भगवते भास्कराय न(ना)नाविधरननाध्यमध्ये दत्वा(त्त्वा) भगवंतं सु59 रासुरगुरुं त्रिलोकोपतिमुमापतिमभ्यर्च यजनयाजनादिषदर्मनिरतभ्यः क्रतक्रियाकाण्ड60 शोण्डेभ्यः महामात्यवीदहपैयविरचितब (ब्रह्मपुरीविग्रेभ्यः । यत्रप्रत्येकं नामगोत्रा दीनि ॥ 61 गोडदेस(श)विनिर्गतसा(शा)ण्डिल्यगोत्रकोथुमसाखा(शाखा) कोकोपण्डितः पितामह पण्डितमत: मध्यदे62 सा(शा)न्तष्याति' मुंजस्थानविनिग्गेतवत्सगोत्रव(ब)हचसाखा(शाखः) देवधरदीक्षित[:] यच्च दीक्षितमुत: तथा 63 भरहाजगोत्रमाध्यंदिनसाखा(शाखः) दामोद[:*] केसैयादीक्षितसुतः तथा भार्गवगोत्र व(ब) हृचसा64 खा(शाखः) सूदवैय सोमेस्व(ख)रेयोपाध्यायसुत: लाटदेसान्तष्पाति'भृगुकच्छविनिर्गतउप मन्युगो 65 नव(ब) दृचसाखा(शाखः) दामोदर[:] सूदनदीक्षितसुतः तथा आत्रेयगोत्रराणायनोसा खा(शाखः) नारायणोपासनी दा66 मोदरीपाध्यायसुतः तथा कुसि(शि)कगोत्रव(ब) दृचसाखा(शाख:) श्रीपति[:*] अग्निहोत्री केस(श)वोपाध्यायसुत: त67 था पात्रेयगोत्रव(ब)वृचसाखा(शाखः) श्रीपतिभ[*] दुगैयाउपासनीसुतः तथा य(ज) मदग्निगोत्रव(ब) दृचसाखा68 (शाखः) कनकेस्व(व)[*] वेलादित्योपाध्यायसुतः तथा आत्रेयगोत्रव(ब)हचसाखा __(शाख:) वेलैयाउपासनी दो69 म्वैयाअग्निहोत्रोत: तया लोकाक्षगोवयज्ञसाखा(शाखः) सर्वदेवय ईस(खा)रोपाध्याय सुतः तथा 70 प्रात्रेयगोत्रव(ब)चसाखा(शाखः) विद्रुपैयोपाध्याय[:*] सोढलैयोपाध्यायमुतः एवमा71 दिभ्यः यजनयाजनादिषधर्मकरणाय व(बोलिचरुकत्र(का)ग्निहोत्रक्रतुक्रियायुप * Read Ontahpati. What has been read as sh may be the wpadhmaniya sign.-Ed.]
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy