SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 232 EPIGRAPHIA INDICA. Second Plate; Second Side. 29 देवातिदेवं सुरासुरगुरुं भगवंतं वासुदेवं मुक्ता नान्धा विशिष्टदेवतास्ती30 ति मत्वा जयपुरे भोगेश्वरप्रतिष्ठिताय पुराणपुरुषाय परमात्मने भगव 31 ते नारायणाय गन्धपुष्यधूपदीपसमा (म्मा) नोपलेपनक्रियायें नृत्तगीतवाद्यी32 पेतसंगीतका चात्यें खण्ड स्फुटितसंस्कारार्थं च [i] मातापिचारात्मनय पुरख33 ये अष्टौ ग्रामा आदानानि च प्रतिपादितानि [1] तेषान्रामानि जयग्रामः अम्बे [VOL. XXV. 34 अवङ्गणं [1] पालित्तपाटक: कोकिलाचकं' कलहकः महाहितकः क्षेम 35 गिरकः चत्रग्रामच [1] भदानानि [1] आपणेषु आवारा: करणे कोवरं [1] सार्त्यवहि 36 प्रवेशे निर्गमे च प्रत्येकं रूपकः 37 रिकाविषयेषु ज्येष्ठिकाग्रामे मुटक: 38 ष्वपि ग्रामेषु [1] पूर्व्वत्रिकूट विषये अपरे 39 कृष्णराजरूपकशतद्दर्य पञ्चाशत् ५० 40 ये चाष्टौ ग्रामास्ते सर्व्वादानविष्टिप्रातिभेदिकापरिहोणाः अचाटभटप्रवेश्याः 41 अभ्यंतरसिद्धिकाः आचन्द्रार्कार्णवक्षितिस्थितिसमकालीनाः य २०० देवस्य यात्रोत्सवे दातव्यं [!] गोपराष्ट्राम्बराजीमटतसेतिका च अनेनावतारेण इतरे कृष्णराजरूपकशतं १०० [1] महागिरिहारे पूर्व्यं शतं १०० पशूढम्बविषये कृष्णराजरूपका[:] Third Plate; First Side. 42 तस्तस्मादस्मद्देश्यः प्रबलपवनप्रेरितोदधिजलतरंगचंचलं 43 जीवलोकमवलोक्य त्रयमन्महायोनुमंतव्यः पालयितव्यच [] 44 वणिग्भि पंचभिर्द्दशभिरपि नगरधनमवलंब्य मार्गशीर्षमासस्य पचमाचं 45 देवस्य विष्णीर्थ्याचोत्सवस्मारयितव्यः [*] यो वाज्ञानतिमिराकृतमतिराच्छिन्द्यादा 46 च्छिद्यमानं वानुमोदेत स पचभिहापातकैस्संयुक्त[: * ] स्यात् [*] यदेतहे 1 A figure of a boar is engraved here. * [ Reading seems to be Mudga°.Ed.] [Reading is mülakab. See below p. 235, n. 3.-Ed.]
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy