SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ No. 22.] TWO GRANTS OF PRITHIVICHANDRA BHOGASAKTI. 233 47 वसलं तहणिगराय निरूपितं तेच सर्वेर्भगवती देवस्य शुश्रूषा योगक्षेम48 + वाढव्यः [*] नगरस्य च स्थितिलिख्यते ॥] ये स्थानवासिनो वाणिजकास्तेषां शुकं जेमकी 49 वा कदाचिदपि नास्ति । य एतां स्थितिं भिनत्ति स पञ्चभिर्महापातक[*] संयुक्त[*] स्यादिति । 50 षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [*] पाच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ [२*] b1 पूर्वदनां हिजातिभ्यो यत्नाद्रक्ष युधिष्ठिर । महीं मतिमता श्रेष्ठ दानाच्छेयानुपा लन(नम्) [1] [३*] 52 बहुभिर्वसुधा भुक्ता राजभिस्मगरादिभिः [*] यस्य यस्य यदा भूमिस्तस्य तस्त्र तदा फलं(लम्) ॥[४] 53 विध्याटवौष्वतीयासु शुष्ककोटरवासिनः [*] कृष्णाहयो हि जायते भूमिदायं हरंति ये ॥[५*] 54 संवत्सरशतचतुष्टये एकषध्यधिक ४०० ६. १ शासनं लिखितं कलिवन56 वास्तव्येन भरतस्वामिना । __Third Plate ; Second Side. Inscription of Tējavarman. 1 ों स्वस्ति श्रौतेजवर्मराजा(राजन) जयपुरस्य दक्षिणाया(णस्यां) 2 दिशि पालित्तपाटको गोप्रचारी मुक्त: [*] तस्य च प्र3 माणं चतुर्दिक्षु दुर्गादेवि(वी)सहिता[:*| शैलिमा गावी स्थापिताः ।*] सौम4 स्य तदेव प्रमा'णं [*] तस्य गोप्रचारस्थार्थे भोगेश्वरदेवस्य भूमिनि5 कृयात्थं जयपुरवणिड्रागरस्य रूपकशतं दत्तं तस्य च रूपक 6 शतस्य वृद्धिः गुग्गुलमूल्यं भोगेश्वरदेवस्य वर्षप्रतिवर्ष 7 नगरेण यावदाचन्द्रावतारकं दातव्यं यो वास्या8 न्यथा कर्थति स पञ्चभिर्महापातकैसंयुक्ती भ9 विषति । 1 Dhi which was first omitted is written below the line in smaller character. Expressed by a symbol. Read sinnal or simdyti. .Ma which was at first omitted, is written below this line. . Tare was at first omitted and then written below the line. • Road barishyati.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy