SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ No. 22.] TWO GRANTS OF PRITHIVICHANDRA BHOGASAKTI. 9 मिचन्द्रस्य पुत्री महाबलपराकुमः श्रीसिङ्ग (सिंह) वर्झराजस्तस्यापि श्रसिङ्ग (सिंह) वर्गराजस्य पुत्र [:] 10 चतुरुदधिजलतरंगालिङ्गितायां पृथिव्यां चन्द्र इव विख्याततेजाः पृथिवोचन्द्रापरना11 मधेयो राजा श्रीभोगशक्तिर्य्योसौ बाल एव पूर्वजन्माभ्यासेन स्वयं समुत्पन्वज्ञानी 12 भगवती वासुदेवस्थानविधिं प्रति सततमभियुक्ती ब्रह्मण्यच युधिष्ठिर इ 13 व नयविनयदयादानदाक्षिण्यादिभिर्गुणैरलंकृतः सत्यवादी च 14 भीमसेन इव प्रकटपराक्कुमाकांताशेषस्वराज्यभूमिमण्डलो महाब[ल] ख Second Plate; First Side. 15 अर्जुन इव जनार्द्दनज्ञानोपदेशानुवर्त्ती समरविधिविशारदश्च 16 बलदेव इव नृत्तगोतहसितविलसितक्रीडासुखोपभोगतत्परः 17 क्षणं विकांतच प्रद्युम्न इव सकलयुवतिजनमनोहरं वपुर्द्धारयद्यपि पर18 कलत्रनिस्पृहः वनवारणयूथाधिपतिरिव सततमभिप्रवृत्तदानाद्रक्कतकरः पद्मी19 त्पलकुमुदषण्डमण्डितः स्वादूदको जलाशय इव प्राणिनां तृष्णाविच्छेदकारी 20 उदितदिवसकरकिरणप्रबोधितो महापद्माकर इव श्रियी निवासभवनं 21 जलधिरिव रक्षितस्थितिरनेकभूभृत्पालनपरः परमगन्भोरो महासत्व (त्त्व) ख 22 सततमेव देवकुलतटाकसत्त्रप्रपाधर्मक्कियानुष्ठानव्यसनी नारायणानु 23 स्मरणतत्परच ।' कौस्तुभमणिरिव विष्णोः पुरोकोङ्कणविषयस्यालंकारभूतः भारत 231 24 पुराणरामायणराजशास्त्रार्त्यतत्त्वनिपुणः प्रातः पटुः पण्डितो मेधावी अप्रति 25 हतबल पराक्क मोल्लाहमन्त्र प्रभुशक्तिस्त्रिभुवनाडुशी राजा श्रीभोगशक्ति: सर्व्वा 26 नेवात्मीयपुचपोचमपीचादी स्वभुजबलपराक्कुमाधिष्ठितां गोपराष्ट्रपूर्व्व 27. चिकूटाम्बराजोमेरिकामहागिरिहारद्दयपशचाटम्बकविषया 28 मर्य्यादां (दान्) सर्व्वं (र्व्वान्) समाज्ञापयति अस्तु वो विदितं यथा सृष्टिस्थितिसडा(संहारकारणं 1 Danda unnecessary. Read-prapattradin. • Road dhishphiaan. 4 [Ronding seems to be Palluadhambala-vishayam (gyan) Pretahrada-maryyadāmi (dan). In 1. 39 the first name is read as Pallidhamba.-Ed.]
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy