SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ No. 21.) PURSHOTTAMPURI PLATES OF RAMACHANDRA : SAKA 1232. 213 61 प्यघमर्षण विदधते यत्कीर्तिगंगांभसि । दूराहानगुणं निशम्य रभसादाग[च्छ]ता मर्थिनां - 52 मने यस्य यह व्यक्ति निगमव्याख्यानधीषी महान् [॥२३॥*] धर्मप्रेममुहद्यशः प्रसवभूः चातुर्यसारी - 53 तिक्षांतिक्षेमपदं कंपाकुलपतिधैर्यप्रतिष्ठीच्छ]वः । विद्याकोशग्रहं विचारसचिवः संपत्स भामंडपः . 54 सूनुः सांवलदेव इत्युदभवत्यूरेस्ततः ख्यातिमान् ॥[२४॥*] प्रकृतिमृदुलं मान्यं शुद्धं मनोहरणक्षमं कु55 सुमसदृशं निश्चित्यैनं त्रियः परमास्पदं(दम्) । निपुणधिषणी रामक्षीणोपतिर्यदुपुंगवः कुसुमर[च56 नाध्यक्षं दक्ष प्रसादपरीकरोत् [२५॥*] शुचौ हित धीमति सत्यवाक्ये सेवापर सांवलदेवसूरौ । दिने दि57 नेत राजचित्ते पौति: प्रगल्भा वटहे [च] लक्ष्मीः ॥[२६॥*] सारंगसूरितनयामथ जामदग्न(ग्न्य)वत्सान्वयप्रभ 58 वमाधवरिपौत्री(चीम्) [*] अक्कांबिकेति विदितां गुणरबभूषां योषामसावुदवहविधिना स्खयोग्यां(ग्याम्) [१२७॥*] 59 पुत्रीभूदनयोर्नयाइटितयोर्मेधाविना वेधसा बिधाण: पुरुषोत्तमत्वमुचितं नानार्थसं स्पर्शिना [*] 60 मत्स्याद्यंगपरिग्रहे विमृशतो दोषांशमन्विच्छतः साध्यं जन्म हरेर्य एष वपुषः स्वीकार एकादशः ॥[२८॥*] 61 सहीष्या(या) हिगुणमति विवेकवत्या दीर्घाभ्यां हिगुणदृशं श्रुतिस्मृतिभ्यां(भ्याम्) । धैर्येण हिगुणवलं तमक्ष 1 The two akaharas gha and ma, which were wrongly repeated here, have been cancelled. * This anusuára is superfluous. * This mark is to show that the word is continued in the next line. This visarga is redundant. • The superscript, ch in chchha is imperfectly incised. Read pratishth-Saaval. • This visarga was added subsequently.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy