SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 212 EPIGRAPHIA INDICA. [Voc. XXV. 37 तत्प्रविष्टानि खेटकानि । सीपिविहिरे ॥ गोलेगाहाण । धारवाधौर ॥ कुरु38 पारगों ॥ एवमताचतुरी अामान् स्वप्रविष्टनवखेटकसहितान् तत्रत्यनि39 धिनिक्षेपक्षवि(ट)णजलपाषाणदंडशन(क)कारुकादिसमस्तादाययुक्तान् वासिष्ट(छ)गोवाय 40 ऋग्वेदशाखाध्यायिने फुलबडुएसविलनायकसुताय महामंडलीक पुरुषनायका 41 य समस्तनिजात्रासंपादनजनितपरितीखे(घ)ण अग्रहारकरणाय हस्तीदकपूर्वकं प्रादात् । 42 अस्यैते प्रशस्तिनोकाः । विश्वस्यैकः पुरोधाः मुत इति विदित[:] स्रष्टुरात्मा हितीयः सप्तर्षी43 णं वरिष्ठः स जयति तपसां वासभूमिर्वसिष्ठः । पातिव्रत्योपदेशप्रथमगुरुगुणारंधती यस्य पनी 44 बहा यहीठकाणे चिजगदधतमःकौमुदी कामधेनुः [१८॥*] सतीन्यस्ताक्षः सम जनि ततोन्यो मु।' 45 निरितिं क्रमाांशुवंशः त्रिभुवनवतंसः प्रवकृते । तमोमोहग्राहग्रहकलुषितानां तनुभृतां प्रबा46 धं तन्वानस्तरणिकिरणानुक्रम इव [२०॥*] तपासीद्धानुसूरिनिजसवहविष निर्गतानां सुराणां धर्म47 प्रासादभंग्या दिशि दिशि विहिता येन सोपानमाः । कि किलाधी . गतिमपि गमिता48 कर्मयोगेन जन्तून्खाता ध्यातालमूलावधि विशदयशीरनष(ख)न्यस्तडागाः ॥२१॥*] तस्माबभूव तपस 40 निधिरल्हदेव मंकेतधाम सकलार्थका गुणाना(नाम्) । कुक्षौ हरेरिव जगंति चतु दशापि विद्यास्थ-।' 50 लानि मुखमासत यस्य वो [२२॥*] विचौलिमणिविनायक इति ख्यातस्त तीभू[स]तस्तीर्यान्य 1 The name of this hamlet occurs in lines 75-76 as Simpidihirēm. + This mark is to show that the word is continued in the next line. • The correct form of the title would be Mahamandalika. • The visarga is imperfectly incised here. . This mark is to show that the word is continued in the next line. • Road khatan påtala., unless sh before på is to be taken as an upadhma niya siga. [Reading is or Elhademas -Ed.) .
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy