SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 214 EPIGRAPHIA INDICA. [VoL. xxv. 62 येण खे राज्ये यदुनृपतिर्व्यधाप्रधान(नम) [॥२८॥*] स विद्युतवीज्व(च)लया निजाजया . प्रदर्श्य वर्णाश्रमयीः पृथक्र(क)63 मान् । महीपतेः कोशगृह महीयसी सुवर्णदृष्टिं व्यतनीहनीपमाः' [॥३०॥*] खामिद्रीहवतामयोवलय64 वहकं कठोरं मनस्तस्य प्रज्वलता प्रतापशिषि(खि)ना. नीतं जवादार्जव(वम्) । क्रूरास्तेषु सकंटकद्रुमनिभा[:] 65 मुष्टा निक्कष्टास्ततो रामक्षोणिपतेः सुवर्णसदृशं तेजः कृतं प्रोन्य(ज्य)ल(लम्) [॥३१॥*] सुक्तनिधिषु काशी66 हारकायेषु तीर्थेष्ववहितहदि तस्मि कल्पितानल्पसत्रे । मुनिवचनविचारामुक्तिमाचप्र-।' 67 देषु स्फुरति परमिदानी भुक्तिभु(मुक्तिप्रदत्व(त्वम्) [१३२॥*] वाचार स्वामिभाने विनयवति परस्त्रीधनाशाविदू68 रे तस्मिन् प्रौढप्रतापे वहति पुरुषतां पौरुषेण स्फुटार्थीम् । तत्कीर्ति निर्जिहानां दिशि दिशि Second Plate ; Second Side. 69 बहुशी [इष्टता सज्जनानामासीकंपी रा(ग)रीयांचिरसि मनसि चाहर्निशं दुर्जना नां(नाम्) [३३॥*] श्रीमान् रामनृपः प्रसवाद70 यो लोकद्दयश्रेयसे कुर्वात्मी चि] तमग्रहारमिति तं वारान्बहनादिशत् । तस्मै चाय महाप्रसाद इति तां खो71 कुर्वते सत्क्रियां धारापूर्वमनल्पसारविषयान्यामानदाभानदः [॥३४॥*] सोयमेवंविधगुण रत्नाकरीमन्महा72 राजाधिराजश्रीरामचंद्रदेवीयमहामंडलीक पुरुषनायकः शकनृपकालातीतसंवत्मरेषु द्वात्रिंशदा' 73 धिकहादशशतसंख्याकेषु साधारणसंवत्सरांतर्गत भाद्रपदमासि कपिलषध्या(ध्या) कान्हेरि देशसंबद्दान् काहै Read =ghan-āpamah. * Read tasmin. . This mark is to show that the word is continued in the next line. The engraver first incised tasmin which he subsequently altered to tasmin. * This unusvára is superfluous. • Read garlyài=chchhirasi. * This anusvára is redundant. . Read Mahamandalika.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy