SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ No. 21.] PURSHOTTAMPURI PLATES OF RAMACHANDRA : SAKA 1232. 23 ततस्तत इतः श्लोकीस्य लोकोत्तरः । [ १४ ॥ * ] श्रीरामः शर्ववमा पदघटनलघूपायहन्दु व्याख्याताशेष 24 सूत्रो विकरणविलसचातुनिष्पादितार्थः [*] वर्णानां व्युत्कुमेण व्यवहरणमपाशत्व संदर्शितार्था (र्थो) जेता 25 दिव्याकृतीनां शिशुरपि तदिह स्पृस्य (श्य) ते नापशब्दः । [ १५ ॥ * ] येनोत्तालविशालडा - हलमहीपालः क्षणांच-1 211 26 र्जिती भांडागारधराधवः परिभवं येनोच्चकैर्लभितः । येनोन्मूलितराज्य एव रचितो बच्चाकर आपतियें 27 नाजौ विजितः स गोपनृपतिर्वर्ण्यः स रामः कथं (थम्) । [१६ ॥ * ] ॥ भनोभिः पक्षिराजः समरभुवि जितः कुक्षितः कन्यकुब्ज: 28 चितः कैलासशेलः प्रयुतरमहिमा माहिर्मेंद्र परास्तः । उत्तुंग संगमेश प्रसभमधिगतो मोटितः ।' 29 खेटनाथी येन खेनैव धाम्ना स कथमवितथं वर्ण्यते रामचंद्रः ।[॥१७॥*] यः शुक्ल (ल्क) संकेतलिपिं व्यलोपयत्म 30 र्वाग्रहारेषु करान्य( न्य) वारयत् । वाराणसीं म्लेच्छगणायमोचयत् हिरण्मयं शार्ङ्गधरालयं व्यधा 31त्॥१८* खत्वेवंविधगुणगणालंकृतश्रीमन्त्री (श्री) ढप्रतापचक्रवर्ती यादवकुलकमल 32 कलिकाविकासभास्करो देवगिरिपुरपुरंदरी महाराजाधिराजः श्रीरामचंद्रदे 33 वः शकनृपकालातीत संवत्सरेषु द्वात्रिंशदधिकद्वादशशतसंख्याकेषु ।' साधारण 34 संवत्सरांतर्गतभाद्रपद शुक्लेकादश्यां स(म) नौ कान्हेरिदेशसंबद्दान् कान्हेरिखंपणकांत Second Plate; First Side. 35 तान् पोष (ख) रीतप्रविष्टखेटकानि सारगाडावं । पिंपलगात्राणं । पालिपीखरी ॥ अडग 1 36 पतव्यविष्टानि खेटकानि । पिंपलवाडी । काजलकीवि । सौरज ॥ वाचोरे । ए 1 Read kshanān nirjitō. What appears like a somewhat displaced anusvära on va is probably due to a fault in the copper. • Originally Vajradharah, subsequently sltered to Vajralkara-. This danda is superfluous. The repha on ga has been cancelled. • The superscript curve of i in li is very faint. The name ooours again in 1.74 as Palipokhart.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy