SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ No. 17.] HALAYUDHASTOTRA FROM THE AMARESVARA TEMPLE. 179 26 इतमनसां मार्गमुखंड्थ्य दूरं ये निःका(निष्का)न्तास्त्रिनयन न तां(तान्) लोकवादाः स्पृश न्ति ॥३४॥ देवाः सर्वे दधति वपुषा भूषणं हेमरत्न गुञ्जामाचं कनकमपि ते नास्ति कहें कर वा । मार्गातीतं स्फरति सहजं यस्य सौन्दर्यमझे 'तस्याहार्येष्वितरजनववा]27 दरः स्याङ्गुणेषु ॥३५॥ त्वं व्र(ब)मादित्रिदशगुरुभिः पूजितः स्वार्थहेतोरित्याम्नायो न खलु भवता प्रार्थितः कश्चिदन्यः । इच्छामात्रात्स्वयमुपनमन्त्यग्रतो यस्य भावास्तस्यापेक्षा कथमिह भवेदीश्वरस्येतरण ॥३६॥ खण्डश्चन्द्रः शिरसि परशः खण्डमे]28 वायुधन्ते भिक्षापात्रं द्रुहिणशिरसः खण्डमेकं कपाल(लम्) । खण्डप्रायस्तव परिकरो यद्यपीस्थन्तथापि त्वं सर्वेषां स्मृतिमुपगतः सर्बपूर्णत्वहेतुः ॥३०॥ पृथ्वीपीठे कतपदमदः स्वच्छमाकास(श)लिङ्ग तारापुष्पैः शिरसि रचिताभ्यर्चनं चन्द्रचूड । इत्यं भावाद]29 वहितधियो ये भवन्तं भजन्ते ते लौयंते त्वयि जलनिधी निन्नगानामिवौघाः ॥३८॥ वाराणस्यां स्फुरति यदिदं देवदेवाविमुक्तं सै(0)वं ज्योतिः सकलभुवनालोकनादर्शभूतं(तम्) । कृत्वा तस्मिन्प्रमहसि पदे क्षेत्रसंन्यासयोग [त्वय्ये कत्वं व्रजति पुरुषस्तेज]30 सौव प्रदीपः ॥३८॥ यत्प्रत्यक्षं सकलभुवनाश्चर्यभूतं विभाति ज्योतिर्लिङ्ग कनककपिर्श श्रीगिरौ व्योनि दिव्यं (व्यम) । तत्पश्यन्तः शिव मुक्ततिनस्त्यक्तासंसारबन्धास्त्वत्का रुण्याच्चिरगणपदप्राप्तिभाजी भवन्ति ॥४०॥ 31 वाचाधीश हुतवहतनुं शक्तिपाणिं भवन्तं ये ध्यायन्ति त्रिनयन' मनस्तेजसा निहन्तं (तम्) । गङ्गास्रोतःसदृश32 विलसद्यपद्यप्रवाई:12 सद्यस्तेषां प्रसरति [मुखाजारती नात्र चिच(त्रम्) ॥४१॥ भाखज्ज्योतिःकिरणमरुणं [दक्षिणेऽक्षिण स्थितं त्वां ये वीक्षन्ते पुरुषमदित" ख्यात मादित्यमूत्ति(तिम्) । ते सर्वत्राप्रतिहतदृशः सूर्यपर्यन्तलोकं पश्यत्यग्रे करतललुठत्कदुकस्पष्टरूपम्] विषयन (क, ग) कपिश (ग) तस्याहारविरत (ग) 'विदशपतिभिः (ग) अवगत: (ग) * कृतपदमपि स्वस्थमाकाशलिक (ग) 'भुवनादर्शनालोकभूतम् (ग) [Probably the reading is Tur[G] fer-Ed.] 'वाचातीतं (ग) [Reading seems to be vichy-atinan(tam).-Ed.] "बिषयन (क, ग) " तमसेवा निर्वहन्तम् () " प्रभावा (क) "दक्षिणाधि (क) " श्याम (ग)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy