SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 178 EPIGRAPHIA INDICA. (VOL. XXV. 19 यस्ते कण्ठाभरणपदवी प्रापयेबीलकण्ठ । दिव्यस्त्रीणां विपुलपुलकै हुभिः कण्ठ लग्नस्तस्यापि त्वं वितरसि चिरं निर्भ(भ)राश्लेषसौख्य(ख्यम्) ॥२५॥ त्वा पूजा तव चरणयोरादरादष्टमूर्ते यः साष्टाङ्गं प्रणमति महीपष्ट(8)पोटे(8) लुठित्वा । प्रत्यास[वं चितिपतिपदं] 20 प्रीतिव(ब)डानुरागा तस्योत्सने लुठति धरणी रेणुचक्रच्छलेन ॥२६॥ त्वामुद्दिश्य चिन यनजनो यः प्रदीपं ददाति ज्योतिर्ध्वालादलिततिमिरं द्योतितान्तनिकेत(तम) । तस्मै मायारजनिविलस हाढमोहान्धकारच्छेदप्रौढं त्वमपि दि[शसि ज्ञानमात्मप्रका]21 सं(शम्) ॥२७॥ चित्रालारचितकुसुमैडूलटे' पूजयित्वा यः स्तौति खां जय जय महादेव देवेति वाचा । सोप्यारोह-हर तव पुरं मौलिव(ब)चानलीनां शक्रादीनां स्तुतिविषयतां त्वत्प्रसादापयाति ॥२८॥ भस्मसानं वहसि शिरसा खर्धनी वारिभार शा22 तां मूर्तिः(ति) कलयसि कर कार्मुकं युक्तमेतत् । अप्यन्येषां कतिपयपुरस्वामिना चित्रभूताश्चेष्टा दृष्टास्त्रिभुवनपत: किं . महेशस्य न स्युः ॥२६॥ त्वामाराध्य (त्रि)दशपतयो भुनते राज्यलक्ष्मी भिक्षाभुकं तदपि च महादेवशब्दै(ब्दै)क वाच्यः । [नैराशिष्यं वरद] 23 परमैश्वर्यकोटिप्रतिष्ठं तच्चेदस्ति त्वयि किमपरैः फलाभिः श्रीविलासैः ॥३०॥ अस्थि ग्रंथिः पिळवनभवं भस्म भूषाङ्गरागः प्रीतिःप्रेतैस्तव सहचराः फेरवाः कोत्र दोषः । यस्यैवयें परमपदवीं प्राप्य विश्वान्तमुच्चैस्तस्य मावा कनकम[वा सर्वमेतत् समा]24 नम) ॥२१॥ पावासस्ते पितवनमहिः क्रीडनं यानमुक्षा भिक्षापा हर नरशिर:-18 कपरं नैष दोषः । पारातीयस्त्रिनयन" भवत्यल्पसंस्थो हि लोको निस्वैगुण्ये पथि विचरतां को विधिः को निषेधः ॥३२॥ प्रेतावासः शयनमशनं [भैक्षमाशाच वा]25 सः खटानं च ध्वजमुपह(हि)तं त्वस्थि नेपथ्यमझे । यद्यप्येवं तदपि भगवबौखरत्य स्य नाम्रो निःसामान्यस्त्वमसि विषयो नापरः कश्चिदस्ति ॥३॥ दारूधाने डिजवरवधपप्लवो रेतसाग्नौ होमः सन्ध्यानटनमिति ते चेष्टितं नैव दृष्ट(ष्टम) । [मिथ्याज्ञानीप]विणयन (क, ग) 'दधाति (ग) 'विगलन (ग) धूटिं (ग) 'पुरौं (क) 'स्वर्नदौवारिपूरं (ग) •प्रतिष्ठा (4) 'स्त्रीविलासः (क) • पिलवनभवइस्म (ग) प्रात: (ग) " पलालम् (ग) "दुरिणशिरस: (ग) “विणयन (क, ग) "संस्थोऽपि (1) "पंच रत्यस्य (ग)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy