SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 180 EPIGRAPHIA INDICA. (VOL. XXV. 33 ॥४२॥ ये ध्यायन्ति वहदि विमलं चित्त्वमात्मैकरूपं विश्वादर्श प्रसरदभितो भूर्भवः स्वस्त्रिलोकी(कीम) । इत्थं गत्यागतिपरिचयाते तवैव प्रसादात्सर्वज्ञत्वं हर विकरणी शोलयन्ती लभन्ते ॥४३॥ ये त्वां शंभो हृदयभवनांभोरुहाभ्यन्तरस्थं 'ज्ञान[ज्योतिस्तदुपधिव]34 शादीहिशूकाग्रसूक्ष्म(क्ष्मम्) । उद्दीक्षन्ते दृढतरलयं तेप्युपाधिप्रणाशात्त्वय्येकत्वं नभसि कलशाकाशवविविशन्ति ॥४४॥ अर्चिबिद्यप्रभृतिभिरल मार्गविश्रामलीके(कै)यें गच्छन्ति विनयन' पथा देवयानन केचित् । भुत्वा भोगाननुपमरसान् खेच्छ[या ब्रह्म लोके] 5 ते तस्यान्ते पुनरपि शिव त्वन्मयत्वं भजन्ते ॥४५॥ यत्रानन्दः स्फुरति परमज्योति रालोकजन्मा भुज्यन्ते च स्वयमुपनता' यत्र दिव्याश्च भोगाः [*] यवाहत्ति भवति पुनः पञ्चमाध्वप्रसिद्ध तद्दराज पदमपि शिव प्राप्यते त्वत्प्रसादात् ॥४६॥ त्वय्यात्मानं निहितम] 36 खिलैस्त्वहुणैः संप्रयुक्त स्वच्छादर्श मुखमिव चिरं चेतसा निश्चलेन । ये पश्यन्ति त्रिनयन' मनोवाञ्छितार्थप्रसूतिस्तेषामाविर्भवति सुधियामेव धर्मः समाधिः ॥४७॥ ज्ञानज्योतिः सकलजगतां स्व"प्रकाशस्वरूपं त्वामात्मानं परिहितगुणस्पर्श मौशान मौले 37 " यत्रैकस्मिन्नवहितधियां योगदृष्टिस्थितानां स्वच्छादर्श प्रतिफलितवद्दिश्वमेतच्चकास्ति ॥४८॥ भूतं भूतस्मरणविषयं भावि" नान्यत्र काले सूक्ष्मं मध्यं क्षणमि"ह तयोर्वर्तमान वदन्ति । तस्मिन्मौख्यं कियदमतयो येन मत्ता मनुष्था युभमेवां भव भ]38 वभयध्वन्मि(ध्वंसिनी नाद्रियन्ते ॥४८॥ ज्ञानं न स्यात्वचिदपि किल जेयसम्व(संब)न्धशून्य ज्ञेयं सत्तामपि न लभते ज्ञानवा(बा)ह्यं कदाचित् । इत्यन्योन्यग्रथितमुभयोUपिकं यमरूपं तत्ते प्राहुः प्रकृतिपुरुषस्याईनारीश्वरत्वं(त्वम्) ॥५०॥ यत्प्रत्यक्ष _ न भवति नृणामि] • विवाद” (ग) विलोकान् (ग) 'भजन्ने (क) 'ज्ञानज्योति: (ग) *विणयन (क, २) ' उपगता: (ग) 'तहैराग्यं (4) 'विणयन (क, ग) "सुधियामेष: (ग) [Reading soems to be मुधियान्धर्ममे(ए)कः समाधिः-Ed.] " सुप्रकाश (ग) 11 There is a sign of visarga before this danda. " धिया (ग) “भावि नास्ताव काल (ग) "मिता: (ग) " यनु रूपम (ग)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy