SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ No. 17.) HALAYUDHASTOTRA FROM THE AMARESVARA TEMPLE. 177 तस्यावश्यं पतति शिरसि क्रोधदण्डः प्रभूणां(णाम्) ॥१६॥ कस्य क्षेमो भवति बलिना स्पर्धमानस्य साधं] 13 यस्त्वकोपाचिनयन भवचक्षुषा वञ्चि]तोभूत् । प्रेम्णा दष्टेऽधरकिसलये दृष्टवान् यः स गामो लौलाटत्यच्चतुरवनिताच लताप्रेक्षणानि ॥१७॥ ये दारिद्योपहतवपुषी ये च दौर्भाग्यदग्धा ये वा शत्रुव्यसनविकला ये च मौयोपतप्ताः । ये वा कैश्चित् विनय']14 न दृढं पीडिता' दुःखशोकैस्तेषामेकस्त्वमसि' शरणं तर्षितानामिवाम्भः ॥१८॥ साध्य जब श्रुतिपरिणतिः सत्कियायां प्रवृत्तिः प्रौढिः शास्त्रे ललितमधुरा संस्कृता भारती च । स्फीता लक्ष्मीर्वपुरपि दृढं चन्द्रलेखाङ्कमौले "युमत्सेवा[पदविरहितं सर्वमे]15 तत्पलाल(लम्) ॥१८॥ त्वत्पूजायां कुसुमहरणे धावतः पादयुग्मं "यत्पाषाणजि]परिकरी कीर्णरेखाङ्कमासीत् । यत्तस्यैव "त्वदनु चरतो रुद्रलोकं गतस्य व्र(ब)ह्मादीनां "मकुट किरणश्रेणयः शोणयन्ति ॥२०॥ येषां युष्मप्रतिकतिग्रहं लि[म्यतां पाणयो ये त्व]16 ब्रतानां सलिललुलितैर्गोमयैः संप्रलिप्ताः । तेषामोश त्रिदशनगरोनायकत्वं गताना ते लिप्यन्ते मृगमदरसैः खेचरीणां कुचेषु ॥२१॥ यस्ते कृत्वा सपनममृतैः पञ्च भिश्चन्द्रमौले पचाल्कैञ्चित्कुसुमनिकरैर्मूर्ध्नि बध्नाति [मालाम् । तस्यावश्यं] 17 सकलभुवनैकाधिपत्याभिषिक्तो" बनन्यन्ये शिरसि परमैश्वर्यसाम्राज्यपट्टम् ॥२२॥ एतचित्र क्वचिदपि मया नैव दृष्टं श्रुतं वा तहिस्पष्टं कथय किमिदनाथ कौतूहलं में। यत्ते भक्त्या हर चरणयोरर्पितं पुष्पमेकं सद्यः सूते फल[मभिमतं कोटि]18 शः कामरूप(पम्) ॥२॥ यस्ते भक्त्या वरद चरणइंदमुद्दिश्य दद्यादेकं नीलो त्पलदलमपि त्वत्प्रसादेन नून(नम्) । तत्प्रत्यंतं निपतति पुनदृष्टिरालील"तारैर्टिव्यस्त्रीणां कुवलयदलश्रेणिदीर्घः कटाक्षः ॥२४॥ कृत्वा मालां घनपरिमला[हारिधाराकदम्बै] विषयन (क, ग) 'यस गामौ (ग), य: स कामौ (म) [Reading seems to be दृष्टवान्यन्न कामो-Ed.] मौवितताः (ग) *विण्यन (क, म) दुखिता (ग) 'त्वमपि (क) 'यस्मिन् (ग) • यः पाषाणं व्रजपरिकरोचौथरताक्तमासीत् (ग) 10 त्वदनुभवतां (ग) [Reading is परिकरीशीर्षरतातमासीत्तत्तस्यैव.-Ed.] " मुकुट (क) "शोणयन्ते (ग) "प्राङ्गणीयं (ग) ॥ भवनकाधिपत्याभिषेक: (ग) [Reading is वनासिव -Ed.] "ष्टतालीम्ल (ग)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy