SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 176 EPIGRAPHIA INDICA. [Vol. XXV. 8 दिभिर्वाग्विलासैः फलाप्रायैः किमिदमियता त्यज्यते महचोभिः । किं वा कैचिकन ककमलेरर्चितं पादपीठं भक्त्या शंभी न पुनरपरः पूजयत्यर्क पुष्पैः ॥८॥ पथ्याहारौं हर जलमुचा यौ च यौ पन्क(क)जाना मित्रामित्रौ वरद हविषा दाहकग्राहको] 7 यौ । यो गंधस्य प्रजनवहनौ तानहं तुष्टिहतोरष्टौ वन्दे त्रिभुवनगुरोमतिभेदांस्तवै तान् ॥ सन्मा(संसा)रेस्मिन्ध्रुवमसुलभं मानुषं जन्म लब्धा(ब्धा) युभानेको भजति सुक्ती कश्चिदन्यं च देवं(वम्) । आरूढोऽपि स्परहर गिरिं रोहणं भाग्ययो[गा देको रत्वं कलय]8 ति महत्वाचमन्यच फला ॥१॥ ये त्वामहन्मुगत इति वा भक्तियोगाजजन्ते तेभ्यः शम्भो फलमभिमतं त्वं ददासीति युक्त (क्तम्) । अध्वक्लान्तैः स्वरुचिरुचिरं नाम किञ्चिद्गृहीत्वा शीतं पोतं' जलमिह जनैः किं न दृप्तिं करोति ॥११॥ [पादि त्यादिग्रहप]9 रिकरी याति चायाति नित्यं कालश्चायं दिवसरजनीपक्षमासर्तुचिङ्गः । एतत्मवं ननु [न घटते] प्रेरकत्वं विना ते कार्ये चास्मिन्न पुनरपरस्यास्ति सामर्थ्यमेतत् ॥१२॥ तस्यागार गिरिश रमते धेनुवत्कामधेनुः क्रीडावाटे विटपिमहशः कल्पते क]10 [ल्पवृक्षः । लाक्षारक्षामणिरिव करे तस्य चिन्तामणिः स्याद्यस्मिन् सिहः। सक्कदपि कपादृष्टिपातप्रसादः ॥१३॥ मौलो लोलत्रिदशतटिनीतोयगौतमृतांशु कण्ठे करं कवलितविषश्यामले व्यालराज(जम्) । ज्योक्नागौर [वपषि वि] 11 पाई विबिभ्रती भस्परागं ज्ञाता सम्यक्किनयन" मया योगभूषा तवैव ॥१४॥ धत्ते शोभा घुमृणतिलकस्पर्धि चक्षुर्ललाटे मौलौ लग्ना" त्रिदशतटिनी मालतीमालिकेव । वेडं क्रीडामृगमदमयी पत्रलेखेव कहे [नाध्यः शम्भो स्फुरति सहजः को]12 पि भूषाविधिस्ते ॥१५॥ दग्धं येन त्रिभुवनमिदं देव दुर्बारधाम्ना दग्धः सोपि त्रिनयन" भ[व]दृष्टिपातेन कामः । युक्तं चैतद्भवति पुरुषो यः परस्योपतापी 'पुनरपि परः (ग) 'पन्याहारी (प) 'हरहती: (च, ग), दृष्टिीती: (क) • देहम् (क) 'भव्ययोगात् (म) फन्लुम् (ग) 'क्रीडावाटौविटपि (क, ग) 10 [To me the reading here seema to be द्यस्था[स्तौड:-Ed.] "दृष्टियात: प्रसादः (च, क) "विश्वयन.(क, ग) "I read समायोगभूषा त्वयैर -Ed.] "विण्यन (क, ग) * Four letters seem to have been first engraved after this and then erased. 'काल (क) "मत्रा (क)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy