SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ No. 17.] HALAYUDHASTOTRA FROM THE AMARESVARA TEMPLE. 175 The edition of the stötra is based on four texts of which is the record found at the Amarēsvara temple, and is printed as the basic text. represents the manuscript described in D. No. 11271. represents the palm-leaf manuscript written in Telugu script described in D. No. 11274. ग represents the paper manuscript in Telugu script described in D. No. 11272. TEXT. [Metres : v. 1-61, Mandākrāntā; vv. 62, 64, Anushtubh ; v. 63, Sārdūlavikridita.] 1 १ॐ नमः शिवाय ॥ विघ्नं निघ्नन्दिरदवदनः प्रीतये वोस्तु नित्यं वामे कूटः प्रकटितव(ख)हदक्षिणस्थूलदन्त: । यः श्रीकण्ठं पितरमुमयानिष्टवामाईदेहं दृष्टा नूनं स्वयमपि "दधावईनारीश्वरत्व(त्वम्) ॥१॥ नाघ्यः पुत्रः स भवति किल स्वस्य वातुः सकाशादत्ते कैश्चित् क्वचिदपि गुणैर्य]2 : समुत्कर्षलेखाम् । इत्यं वांछ(वाञ्छ)न् पितुरधिकतां पंचवक्त्रस्य नूनं षष्ठं वि(बि)चह दनमपरं पातु विश्वं विशाखः ॥२॥ एको देवः स जयति शिवः केवल ज्ञानमूर्त्तिर्देवी सा च त्रिभुवनमिदं यहिभूतिप्रपंचः । यत्कूटस्थं मिथुनमविनाभावसंबंध(बन्ध)योगामित्री[भूतं तदखिलजगज्ज]. 3 बीजं नमामि ॥२॥ एकः स्रष्टा सकलजगतामादिभूतः स्वयंभूस्त्राता तेषां त्रिभुव नगुरुर्बासुदेवः प्रसिद्धः । यस्तौ हावप्यतु लमहिमा संहरत्यन्तकाले कस्तस्यान्यो भवति सदृशः श्रीमहाकालमूर्तेः ॥४॥ वक्त वाच्छां हर निरवधि त्वमहिम्नः [खरूपं चेतचैतत्क]4 तिपयपदञानमात्रावसबं(बम्) । जात्वैवेदं त्रिनयन' मया त्वगुणस्तोत्रभक्त्या खात्मन्येव खयमपि कतो धृष्टतापट्टव(ब)न्धः ॥॥ वागीशस्त्वं युगपदखिलज्ञानसंपत्तियुक्तः का ते तुष्टिः स्तुतिरचनया मादृशस्याल्पशक्तः । एवं ज्ञात्वा हर विर[मति स्तोत्र हती हठा]6 में भक्त्यावेशाप्रसरति मुखाद्धारतो किं करोमि ॥६॥ यत्ते तत्त्वं निरुपधि परं वामनःपारभूतं ब्र(ब)मादीनामपि हर गिरस्तत्र भग्नाः प्रवेष्ट(ष्टम्) । अर्काचीनं यदपरमिदं पार्वतीवल्लभन्ते रूपं भक्त्या वरद तदहं वाग्भिरभ्यर्चयामि ॥७॥ अन्यैः स्तो[चं रचितममृतस्य]मोऽस्तु (ग) 'दधात्य (ग) * The portion between square brackets in this and the following verres has been restored from manuscripts in the Government Oriental Manuscripts Library, Madras. कैवलं (क) 'अमल (क) 'ज्ञात्वा (ग) विजयन (च, क) 'कारी (ग) 'यदि परिमितं (क), यदि परमिदं (ब)
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy