SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ No. 11.) JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR. 8 मोमरसिंहस्ततो नृपः कर्णसिंहोभूत् ॥ गुणगणहरिस्त तोभूद्राणाचीमज्जगसिंहः ॥६॥ जगत्सिंहमहीभर्तुः कथं चिंतामणिः समः ॥ चिंतनावधिदातायं . 9 चिंतनाधिकदो नृपः ॥१०॥ राणाधीराजसिंहोस्मात्प्रद्युम्न इव कृष्णतः ॥ यस्य ह(ड)ष्टया कतार्थाभूत्समस्तहिजसंततिः ॥११॥ श्रीमान् रामः प्रजायां यशसि नलनृपः 10 सत्यसंधासु पार्थो दाने कर्णः प्रताप प्रकटदिनमणिर्धर्मसूनुर्दयायां (याम) ॥ राणा श्रीराजसिंहः क्षितिकुलतिलक: [श्री]जगसिंहपुत्रो जीयादाचंद्रतारागणरविधर11 णोक्षौरपाथोधिशैल (लम्) ॥१२॥ वर्षे निध्यंबरर्षिक्षितिगणनयुते फाल्गुनस्य हितोया तिथ्यां कृष्णाख्यपक्षे सकलनृपमणि श्रीजगसिंहपुत्रः ॥ राज्यश्रीचिङ्गभूतं त्रिज12 गति सुष(ख)दं हेमसिंहासनं सत्सजग्नेधिष्टि(ष्ठि)तोभूत्सकलरिपुकुलत्रासदो राजसिंहः ॥१३॥ वर्षे निध्यव(ब)रर्षिक्षितिगणनयुते मार्गशौर्षेपि शुक्ल पंचम्यामकलिंग कनक13 मणिमयीं सत्तुलां राजताख्यां(ख्याम्) ॥ राणाश्रीराजसिंहः क्षितिपतिनुकुटः श्रीजग सिंहपुत्रः कत्वा तत्र बि(दि)जाग्रान्सपदि विहितवान् राजराजेंद्रतुल्यान् ॥१४॥ खछ(च्छ)त्वं नोभय14 व प्रभवति मुकुर रोचना निंद्यजन्मा रक्षित्वं श्रोचिये नी तुरगहषभगोहस्तिनो ज्ञानहीनाः ॥ वति । ालाकरालो जलमयमखिल तीर्थजातं ततोमं राणा श्रीराजसिंह 16 भजत भजत रे मंगलं मंगलार्थे ॥१५॥ लक्ष्मौचित्तस्थित यहिजपतिसुष(ख)दं कंटकासंगशोभं फुल्लन्मित्रं समंतादसुर कु*मधुपैने(4)व सव्यं कदापि ॥ शूरी त्तापप्रदा16 नं जडकुलरहितं श्रीजगत्सिंहपुत्र श्रीराणाराजसिंहाइतपदकमलं राजहंसा भजध्वं. (ध्वम्)॥१६॥' यो नित्यं दापयंती त्रिदशतरू(रु)फलान्युश्चक: प्रापयित्वा वैरिभ्योऽ 17 प्रीयमाणो समरभुवि गलान्वंतयित्वा विविक्षन् ॥ तिष्ठयोव दत्तः स(ख)यमित सुफलं यौ सुत्रास्तयोः किं राणाधीराजसिंह त्वदतुलकरयोः कल्पह IMetre: Upagiti. IMetre: Anushtubh. • The medial a is not joined to the top-line. • Metre: Sragdhara. Read °nripa-manih. • This danda is superfluous.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy