SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XXIV. 48 णा() ॥ पचल इव प(इवा)चलायति:] कौ• बुद्ध्या त्रिया छिया शत्या[*] युतथा निजपतिभक्त्या कायस्थेशोचलाख्यातः [१॥*]1 तत्कलकमलदिवाकरतुख्यो पूर्वार्थहर्षि(वि)भवयुतिः [*] कल्याणका. 49 अकानां कलाभिधानः प्रमालवचाः [॥२॥*] सद्विजादिव वृक्षो कला(ला)भिरति वर्षमाना(न)बहुशाखः [*] स 'अर्ज(र्जु)नाभिधानोर्जुन [५]व भव्योर्जुन पांडो: ॥[३॥*]° 1 ॥श्रीमहागणपतये नमः ॥ोजगबाथरायजीप्रसादात् । श्रीएकलिंगजीप्रसादात] ॥ ॥ श्रीभवान्यै नमः ॥ ॥ श्रीविश्वकर्मणे नमः ॥श्री[:*] । 2 । ब(व)को रवेरपूर्वोयं यता भूरिभूभृतः ॥ अंत: क्षिप्ता रसांभीधि ररस्ताहिप []त: ॥१॥ तत्राग्ववाये शिवदत्तराज्यो बापाभिधानोजनि 3 मैदपाटे ॥ संग्रामभूमौ पटुसिंहरावं लातीत्यती रावल इत्यभाणि ॥२॥ राहप्प राणा भुवि तस्य वंशे राणेति शब्द(ब्द) प्रथयन् पृथ्विव्या(व्याम्) ॥ र4 णो हि धातुः खलु शब्द(ब्द)वाची तं कारयत्येष रिपून् हतार्ता ]न् ॥३॥ तस्माबरपतिराणा दिनकरराणा बभूवाथ ॥ अजनि जसकर्णराणा बभूव त5 माञ्च नागपालाख्यः ॥४॥ श्रीपूर्णपालनामा पृथ्वीमजस्ततो जातः । उदितोय भुवनसिंहस्तरपुत्री भा"(भी)मसिंहोभूत् ॥ अजनि जयसिंह. 8 राणा जातस्तस्मानष(ख)मसौराण ॥ परसौ सता" हमौरः संजातः क्षेत्रसिंहोस्मात् ॥ तमाशाखामिलोख्यो) राणात्रीमोकलस्तस्मात् ॥ श्रीकुंभ7 कर्ण उदभूद्राणाश्रीरायममोस्मात् ॥७संग्रामसिंहराणा जातो भूपालमौलिमणिः । श्रीराणोदयसिंहः प्रतापसिंहस्ततो जातः ॥८॥ अमरस 1 Metre : Arya. . Read Sa-dvijaräd=iva. • Read vrikshah. • Read hy=Arjuna. Read °rjunab. Metre: Anushtubh. 1. The second quarter of this verse is short of one syllabio instant. 4 Read tato.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy