SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. XXIV. 18 क्षेण साम्य (म्यम्) ॥१॥ नंता यो हलिन . बिजेंद्ररुचिरं नो रुक्मिणं हेषिणं जिष्णो दत्तसुभद्रको व(ब)लरतः सत्यात्मनि प्रायशः ॥ शूरोद्भूतमुतः सदा नरपति श्रीमागधप्रस्तुतः 19 श्रीकृष्णस्तव मस्तको विजयतां चौराजसिंहप्रभो ॥१८॥ राणाश्रीराजसिंह त्वदतुल विमला दृष्टिर(ख)व गंगा नो चेल्लेशादवाप्ता कथमिह मनुजं पापमुता विधत्ते ॥ 20 मूळवाप्ता महशं सपदि करतले पद्मगह करोति प्राप्ता चेदंघ्रिदेश कलयति स[त*]तं तं नरेशं रमेशं(शम्) ॥१॥' म(म)थन् मां किल मंदराग इह यक्ष्मी ददौ मत्सुतां तस्मै श्या21 मजनार्दनाय तनुजं चंद्र कपर्दश्रिये ॥ भूत्वा भूपकरः समुद्र प्रति रुजूभन्मथ स्त(अ)व: पद्माः खा(चा)त्मजमृत्यवाडवकर तज' यशोधोनयत् ॥२०॥ राणाधीराजसिं22 हस्य प्रतापी वाडवानलः ॥ देह गेहं वृणप्राय जहज्जीवनमात्रहत् ॥२१॥ राणाधी राजसिंहोयं राजते भूमिमंडले ॥ यप्रतापासहः सूर्यो गमनेभूत्महस्त (म) पात् ॥२२॥ 23 राणाधीराजसिंहेंद्र गुणै हो भवान् ध्रुव (वम्) ॥ सहाननीरदो नित्यं व(ब)लिभाजी नतानतः ॥२३॥ श्रीमन्नगसिंहनवीनभानोः श्रीराजसिंहः प्रतिबिंबरूपः ॥ चित्र 24 गबाणतोयलोलः प्रकाशकत्तापकरों' जडांतः ॥२४॥ अष्टापदतिरस्कारि सदयं हृदयं प्रभोः ॥ राणाचौराजसिंहस्य हरिवसति तत्सदा ॥२४(५) चित्तोमेष वृषः 26 सदा समिथुनः कौल प्रतापन सत्कर्को नानि तु सिंह एष हितभूभृत्कन्यकः सत्तुलः । सत्यालिः सुधनर्मुखे हि मकरः सत्व (क)भिमौनेक्षणो नित्वं हादशराशिसंगत 1 Metre : Sragdhard. • Read nara-patih. • Metre : Sardalavileridila. • Read Padma. •Readlaj-jarn •Matre: Anushtubh. * Better read °tapa-hard. • Metre: Dpajati.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy