SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ No. 11.] 41 सुहयै न किं (किम् ) ॥ ३६ (४० ) ॥ अथ जावराभिधानग्रामे देवी महानुतां देवा ॥ दृ [ष्ट्वां] वि (बि) शाभिधानां नेमुर्यस्याः प्रभावत: सतत (तम् ) ॥३७ (४१) ॥ * मेदपाटमहींद्राणां [ख] सा' न्धे (नौ) रूप्यमयी शुभा । अनि JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR. 42 खन्यमानापि पूर्णेव भुवि द (ह) श्यते ॥ ३८ (४२ ) ॥ १ वर्षे निध्यंव ( ब ) रर्षिचितिगणनयुते भाद्रशुक्ल द्दितीया' तिष्यां श्रोकर्णसूनुस्त्रिजगति सुयशा श्री [ज][ग] सि(सिं) हभ (भू ) प [ 1 *] दत्व (त्त्वा) श्री 43 रनधेनुं मणिकनकमय कृष्णभट्टाय दुःखादुहर्त्ता पापरूपाहण्वरनरका [ले]ष भूयाचिरायु: ॥ ३८ (४३) ॥ ० भ्राचा गरीव (ब) दासेन शत्रुसिंहेन च प्रभोः " राजसिंहार(रि)सो[घे]" (सिंहे)ति क (कु)[मा"][राभ्यt*] र' नु(पु) 44 रा ततः [ ॥*] ४० (४४)॥ वर्षवर्षांतर (२) णाथ जगत्सि (सिं) हो यमा (दा) तना (नो) त् [*] महादा [ना* ]नि सर्वाणि कल्पद्रुम इव प्रभुः ॥४१ (४५) ॥ जगसिंही महाराजचिंतामणिरिवापरः [1"] पुत्रैः पौत्रः परि[ह] तो जीयादाचंद्रतारकं (कम्) ॥४२(४६)[॥*]® [श्रीम] - 45 कर्णम ही भृदात्मज जगसिंहो (ह) प्रभोराज्ञया प्रासादं शौर्षाह्वयं(यम्) । भ॑गोरप्रथितान्वयौ गुणनिधी मुकुंदभूधर " इति ख्या 46 तौ चिरं चक्रतुः ॥४३ (४७) ॥ श्रीमद्भास्करपुत्रमाधवसुत श्रीरामचंद्रोद्भव श्री सर्वेश्वरभट्ट - सूनुरभ [व* ]त्पूर्वस्य लक्ष्मा (मी) पदः ॥ नाथस्तसुतरामचंद्र [त] नुजश्रीकृष्णभट्टांगभूलक्ष्मी नाथकता प्र 47 शस्तिरतुला दद्यात्सतां मंगलं (लम् ) ॥४४ ( ४८ ) ॥ इति श्रीमन्महाराजाधिराजभहाराणाश्रीजगत्सिंहजोकारिता कठौंडीग्रामाधिपकृष्णभ[हांगजसे ] लंगलक्ष्मीनाथापरनामबाबूभट्टकता प्रशस्तिः संपू 1 Metre : Sārdūlavikridita. *Read devim. • Metre Giti. 4 This syllable is superfluous. & ● Read anisain. • Metre : Anushtubh. Read tritiya though the metre will suffer. * Read suyasah. This danda is superfluous. 83 10 Metre : Sragdharā. 11 There is a dash after ghe. 13 This syllable is only partially engraved. 23 Read cha. 14 No sandhi is observed here. 1. The medial à is not joined to the top-line. किल मेरू (रु) जातिकमिमं श्रीरनभानोस्तन [ज]ोत्तमौ शिल्पोशी स
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy