SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XXIV. 34 पति स्तुतिं चक्रुरकसिंगमहाप्रभोः ॥२८(३१) गिरिण गिरिप्रमुतनयां समयां वि(बिभचमेकलिंग जय । गिरितनयासमुदाच[ण]द' चलतः प्रजयदयस्य ॥ २८°(३२)[*] 36 सदकलिंगस्य पदारविद मज़ाम नो याम कदाचिदेव ॥ इत्य विधाय स्तुति.. मस्य देवतः खर्गच चालतये त्वराकुला: ॥३०(३) पथ श्रीमज्जगसिंह कारितं केलि38 मंदिर(रम्) । तदातौवाहतं मत्वा वैजयंत न मेनिरे ॥११(२४) अथ [a] महादेवीमत्यच्चशिरिखिता(ताम्)। राठासेनाभिधां वंद्यां जाति सोति द) वताः ॥ ३२ (३५) पागत्योदयसागरे37 चयजले मिसि प्रायसो गंभौरे सततं वम(स) त्वम(धु)ना पक्षस्य रचा कृते । राठासनगिरी दजेति सततं मैनाकनामानुजप्रोत्याद्वानरता न चाव जग तेपायस्त्रिकूटाचलात् 38 [३](B) पथ थाम(श्री)मनसि( सिंहकारितं रूपसागरं (रम)। विहारस्थलमासोक्य मिनि(नि)दुनिसं सरः ॥[३७॥*] पथ दृष्टोदयसागरमये विस्थाप[क] ना (णाम्) । श्रीराणोदय सिंह कारितपि(मि)स्य [स्ततिं 39 चक्रुः ॥ ४(१८)अमृताकरप्युदयसिंहकारिते कमलाकरप्युदयसागराभिधे । कमला• पतिः मयितुमुसुकोपि संस्तट एव विस्मित इवावतस्थिवान्॥ [३५](३८) रुद्रणोदयसा40 गाघु(घ)तिमलं वीच्यानिशं विस्मयस्तब्धे(ब्धेन स्थितमत्र नी गिरिभवः सौख्य गिरी, विना ॥ तगौरीप्रियकाम्यया नरपतिस्तस्यैष तौरतनोत् कैलामा(मा)धिकनिर्मला(लो)नत्य(बत)म[हो] [भ्यं] These two syllables are repeated by mistake. • Metre : Anushfubh. • Although the number of syllabio instants in the latter half of this verse is complete, there is yati-bhanga between the third and the fourth quarters. *The mark of punotuation has atop-line. .There is a horizontal stroke on top of the numeral. Metre: Giti. * Metre: Upajati. •Read nach-api naga. . According to the Ekalinga-mahatmya this Trikātachala is somewhere near Eklingt. 10 Metre : Sardalavikridita. 11 The medial a is not joined to the top line. 1. Road simhaih. "Metro: Upagiti. 14 Tbo medial i is not completely engraved. * Metro: Maljubhdehini.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy