SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 290 EPIGRAPHIA INDICA. [VoL. XXII. 14 रहमसहमाना भोयपि नाबादिमा विदग्धानां । दग्ध्वा दहने देहं तद्भार्या तमन्वगमत् ॥२. चंपकस्य सुरभः स्वभावती राजसिंह इति नंदनोभवत् । रामसिंहमथ स प्रमूत 16 वान् सोजनिष्ट च भचुंडमंगजं ॥२१ क्षेमस्तु निर्मितक्षेमचित्रकूटे तलारतां । रानः श्रीजैवसिंहस्य प्रसादादापदुत्तमात्. ॥२२ होरुरिति प्रसिद्धा प्रतिषिद्धार्तातिदुर्मतिरभूञ्च । 16 जाया तस्यामायाजायत तनुजस्तयो रखः ॥२३ रखानि संति सगुणानि बहन्यपौड ख्यातानि यस्तदधिको विदधे तु धाचा । पंस्वाधिरोपणगुणन गरौयसोचे रवः स के 17 न समतां समुपैति शुकः ॥२४ रखस्य सूनुरन्धनप्राप्तमानोस्ति मानिषु । लाला नामा घनस्थामा प्रवराचारचौचवान् ॥२५ विक्रांतर समरथ रखः सपत्नसंहार 18 छतप्रयवः । श्रीचित्रकूटस्य तलाटिकायां श्रीभीमसिंहन समं ममार ॥२६ रखा नुजोस्ति रुचिराचारप्रख्यातधीरसुविचारः । मदनः प्रसनवदनः सततं तदुष्टज 19 नकदमः(न:) ॥२७ यः सौखिसलकार्यभवदुःस्थूणकरणांगणे प्रारन् । पंचलगुडिकेन समं प्रकटबलो चमन ॥२८ श्रीभीमसिंहपुषः प्राधान्यं प्राप्य राजसिं 20 हो यं । बहुमेने नकध्यं प्राक्प्रतिपर्व दधदये ॥२८ श्रीचित्रकूटदुई तलारतां यः पिटकमायाता । श्रीसमरसिंहराजप्रसादतः प्राप नि:पाप: ॥३. श्रीभोज 21 राजरचितत्रिभुवननारायणाख्यदेवरहे । यो विरचयति म सदा शिवपरिचयां स्व शिवलिप्सुः ॥३१ मोहनो नाम यस्यास्ति नंदनी विनयी नयी । बालोपि पापि 22 कर्मभ्यः साशंकः शूकम(व)त्तया ॥३२ सविकारः शिववैरी यदस्ति विदितः पुरातनो मदनः । निर्व(वि): शिवभोरमुष्थ तेनोपमा मातः ॥२ तब नागदस 1 Seema to be the title of Jaitramalla, Read निष्पाप:.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy